• No results found

to search for diacritics press alternate key and enter 0 plus code on numerical keypad e.g. to search for À, press alt key, keep it pressed, and enter 0192 on num pad

N/A
N/A
Protected

Academic year: 2021

Share "to search for diacritics press alternate key and enter 0 plus code on numerical keypad e.g. to search for À, press alt key, keep it pressed, and enter 0192 on num pad"

Copied!
591
0
0

Loading.... (view fulltext now)

Full text

(1)

ÌrÁmad-bhÀgavata-purÀÉam

searchable file of complete sanskrit text for researchers 12/13/2001/us

to search for diacritics press alternate key and enter 0 plus code on numerical keypad e.g. to search for À, press alt key, keep it pressed, and enter 0192 on num pad

192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207

À Á Â Ã

usednot

Å Æ Ç È É Ê Ë Ì Í Î Ï

01010011 janmÀdyasya yato 'nvayÀditarataÌcÀrtheÍvabhijÈaÏ svarÀÊ 01010012 tene brahma hÃdÀ ya Àdikavaye muhyanti yat sÂrayaÏ 01010013 tejovÀrimÃdÀÎ yathÀ vinimayo yatra trisargo 'mÃÍÀ

01010014 dhÀmnÀ svena sadÀ nirastakuhakaÎ satyaÎ paraÎ dhÁmahi 01010021 dharmaÏ projjhitakaitavo 'tra paramo nirmatsarÀÉÀÎ satÀÎ 01010022 vedyaÎ vÀstavam atra vastu ÌivadaÎ tÀpatrayonmÂlanam 01010023 ÌrÁmadbhÀgavate mahÀmunikÃte kiÎ vÀ parairÁÌvaraÏ 01010024 sadyo hÃdyavarudhyate 'tra kÃtibhiÏ ÌuÌrÂÍubhistatkÍaÉÀt 01010031 nigamakalpatarorgalitaÎ phalaÎ

01010032 ÌukamukhÀdamÃtadravasaÎyutam 01010033 pibata bhÀgavataÎ rasam ÀlayaÎ 01010034 muhuraho rasikÀ bhuvi bhÀvukÀÏ

01010041 naimiÍe 'nimiÍakÍetre ÁÌayaÏ ÌaunakÀdayaÏ 01010043 satraÎ svargÀya lokÀya sahasrasamam Àsata 01010051 ta ekadÀ tu munayaÏ prÀtarhutahutÀgnayaÏ 01010053 satkÃtaÎ sÂtam ÀsÁnaÎ papracchuridam ÀdarÀt 0101006 ÃÍaya ÂcuÏ

01010061 tvayÀ khalu purÀÉÀni setihÀsÀni cÀnagha

01010063 ÀkhyÀtÀnyapyadhÁtÀni dharmaÌÀstrÀÉi yÀnyuta 01010071 yÀni vedavidÀÎ ÌreÍÊho bhagavÀn bÀdarÀyaÉaÏ 01010073 anye ca munayaÏ sÂta parÀvaravido viduÏ

01010081 vettha tvaÎ saumya tat sarvaÎ tattvatastadanugrahÀt 01010083 brÂyuÏ snigdhasya ÌiÍyasya guravo guhyam apyuta 01010091 tatra tatrÀÈjasÀyuÍman bhavatÀ yadviniÌcitam 01010093 puÎsÀm ekÀntataÏ Ìreyastan naÏ ÌaÎsitum arhasi 01010101 prÀyeÉÀlpÀyuÍaÏ sabhya kalÀvasmin yuge janÀÏ 01010103 mandÀÏ sumandamatayo mandabhÀgyÀ hyupadrutÀÏ 01010111 bhÂrÁÉi bhÂrikarmÀÉi ÌrotavyÀni vibhÀgaÌaÏ

01010113 ataÏ sÀdho 'tra yat sÀraÎ samuddhÃtya manÁÍayÀ

01010115 brÂhi bhadrÀya bhÂtÀnÀÎ yenÀtmÀ suprasÁdati

01010121 sÂta jÀnÀsi bhadraÎ te bhagavÀn sÀtvatÀÎ patiÏ

01010123 devakyÀÎ vasudevasya jÀto yasya cikÁrÍayÀ

01010131 tan naÏ ÌuÍrÂÍamÀÉÀnÀm arhasyaÇgÀnuvarÉitum

01010133 yasyÀvatÀro bhÂtÀnÀÎ kÍemÀya ca bhavÀya ca

01010141 ÀpannaÏ saÎsÃtiÎ ghorÀÎ yannÀma vivaÌo gÃÉan

01010143 tataÏ sadyo vimucyeta yadbibheti svayaÎ bhayam

01010151 yatpÀdasaÎÌrayÀÏ sÂta munayaÏ praÌamÀyanÀÏ

01010153 sadyaÏ punantyupaspÃÍÊÀÏ svardhunyÀpo 'nusevayÀ

01010161 ko vÀ bhagavatastasya puÉyaÌlokeËyakarmaÉaÏ

(2)

01010163 ÌuddhikÀmo na ÌÃÉuyÀdyaÌaÏ kalimalÀpaham 01010171 tasya karmÀÉyudÀrÀÉi parigÁtÀni sÂribhiÏ

01010173 brÂhi naÏ ÌraddadhÀnÀnÀÎ lÁlayÀ dadhataÏ kalÀÏ 01010181 athÀkhyÀhi harerdhÁmann avatÀrakathÀÏ ÌubhÀÏ 01010183 ÁlÀ vidadhataÏ svairam ÁÌvarasyÀtmamÀyayÀ 01010191 vayaÎ tu na vitÃpyÀma uttamaÌlokavikrame

01010193 yacchÃÉvatÀÎ rasajÈÀnÀÎ svÀdu svÀdu pade pade 01010201 kÃtavÀn kila karmÀÉi saha rÀmeÉa keÌavaÏ

01010203 atimartyÀni bhagavÀn gÂËhaÏ kapaÊamÀnuÍaÏ 01010211 kalim Àgatam ÀjÈÀya kÍetre 'smin vaiÍÉave vayam 01010213 ÀsÁnÀ dÁrghasatreÉa kathÀyÀÎ sakÍaÉÀ hareÏ 01010221 tvaÎ naÏ sandarÌito dhÀtrÀ dustaraÎ nistitÁrÍatÀm 01010223 kaliÎ sattvaharaÎ puÎsÀÎ karÉadhÀra ivÀrÉavam 01010231 brÂhi yogeÌvare kÃÍÉe brahmaÉye dharmavarmaÉi

01010233 svÀÎ kÀÍÊhÀm adhunopete dharmaÏ kaÎ ÌaraÉaÎ gataÏ 0102001 vyÀsa uvÀca

01020011 iti sampraÌnasaÎhÃÍÊo viprÀÉÀÎ raumaharÌaÉiÏ 01020013 pratipÂjya vacasteÌÀÎ pravaktum upacakrame 0102002 sÂta uvÀca

01020021 yaÎ pravrajantam anupetam apetakÃtyaÎ dvaipÀyano virahakÀtara ÀjuhÀva 01020023 putreti tanmayatayÀ taravo 'bhinedus taÎ sarvabhÂtahÃdayaÎ munim Ànato 'smi 01020031 yaÏ svÀnubhÀvam akhilaÌrutisÀram ekam adhyÀtmadÁpam atititÁrÍatÀÎ tamo 'ndham

01020033 saÎsÀriÉÀÎ karuÉayÀha purÀÉaguhyaÎ taÎ vyÀsasÂnum upayÀmi guruÎ munÁnÀm 01020041 nÀrÀyaÉaÎ namaskÃtya naraÎ caiva narottamam

01020043 devÁÎ sarasvatÁÎ vyÀsaÎ tato jayam udÁrayet

01020051 munayaÏ sÀdhu pÃÍÊo 'haÎ bhavadbhirlokamaÇgalam 01020053 yat kÃtaÏ kÃÍÉasampraÌno yenÀtmÀ suprasÁdati

01020062 sa vai puÎsÀÎ paro dharmo yato bhaktiradhokÍaje 01020063 ahaitukyapratihatÀ yayÀtmÀ suprasÁdati

01020071 vÀsudeve bhagavati bhaktiyogaÏ prayojitaÏ 01020073 janayatyÀÌu vairÀgyaÎ jÈÀnaÎ ca yadahaitukam

01020081 dharmaÏ svanuÍÊhitaÏ puÎsÀÎ viÍvaksenakathÀsu yaÏ 01020083 notpÀdayedyadi ratiÎ Ìrama eva hi kevalam

01020091 dharmasya hyÀpavargyasya nÀrtho 'rthÀyopakalpate 01020093 nÀrthasya dharmaikÀntasya kÀmo lÀbhÀya hi smÃtaÏ 01020101 kÀmasya nendriyaprÁtirlÀbho jÁveta yÀvatÀ

01020103 jÁvasya tattvajijÈÀsÀ nÀrtho yaÌceha karmabhiÏ 01020111 vadanti tat tattvavidastattvaÎ yaj jÈÀnam advayam 01020113 brahmeti paramÀtmeti bhagavÀn iti Ìabdyate

01020121 tac chraddadhÀnÀ munayo jÈÀnavairÀgyayuktayÀ

01020123 paÌyantyÀtmani cÀtmÀnaÎ bhaktyÀ ÌrutagÃhÁtayÀ

010201o1 ataÏ pumbhirdvijaÌreÍÊhÀ varÉÀÌramavibhÀgaÌaÏ

01020133 svanuÍÊhitasya dharmasya saÎsiddhirharitoÍaÉam

01020141 tasmÀdekena manasÀ bhagavÀn sÀtvatÀÎ patiÏ

01020143 ÌrotavyaÏ kÁrtitavyaÌca dhyeyaÏ pÂjyaÌca nityadÀ

01020151 yadanudhyÀsinÀ yuktÀÏ karmagranthinibandhanam

01020153 chindanti kovidÀstasya ko na kuryÀt kathÀratim

01020161 ÌuÌrÂÍoÏ ÌraddadhÀnasya vÀsudevakathÀruciÏ

01020163 syÀn mahatsevayÀ viprÀÏ puÉyatÁrthaniÍevaÉÀt

01020171 ÌÃÉvatÀÎ svakathÀÏ kÃÍÉaÏ puÉyaÌravaÉakÁrtanaÏ

01020173 hÃdyantaÏstho hyabhadrÀÉi vidhunoti suhÃtsatÀm

01020181 naÍÊaprÀyeÍvabhadreÍu nityaÎ bhÀgavatasevayÀ

01020183 bhagavatyuttamaÌloke bhaktirbhavati naiÍÊhikÁ

(3)

01020191 tadÀ rajastamobhÀvÀÏ kÀmalobhÀdayaÌca ye 01020193 ceta etairanÀviddhaÎ sthitaÎ sattve prasÁdati 01020201 evaÎ prasannamanaso bhagavadbhaktiyogataÏ 01020203 bhagavattattvavijÈÀnaÎ muktasaÇgasya jÀyate 01020211 bhidyate hÃdayagranthiÌchidyante sarvasaÎÌayÀÏ 01020213 kÍÁyante cÀsya karmÀÉi dÃÍÊa evÀtmanÁÌvare

01020221 ato vai kavayo nityaÎ bhaktiÎ paramayÀ mudÀ 01020223 vÀsudeve bhagavati kurvantyÀtmaprasÀdanÁm

01020231 sattvaÎ rajastama iti prakÃterguÉÀstair yuktaÏ paramapuruÍa eka ihÀsya dhatte 01020233 sthityÀdaye hariviriÈcihareti saÎjÈÀÏ ÌreyÀÎsi tatra khalu sattvatanornÃÉÀÎ syuÏ 01020241 pÀrthivÀddÀruÉo dhÂmastasmÀdagnistrayÁmayaÏ

01020243 tamasastu rajastasmÀt sattvaÎ yadbrahmadarÌanam 01020251 bhejire munayo 'thÀgre bhagavantam adhokÍajam 01020253 sattvaÎ viÌuddhaÎ kÍemÀya kalpante ye 'nu tÀn iha 01020261 mumukÍavo ghorarÂpÀn hitvÀ bhÂtapatÁn atha

01020263 nÀrÀyaÉakalÀÏ ÌÀntÀ bhajanti hyanasÂyavaÏ 01020271 rajastamaÏprakÃtayaÏ samaÌÁlÀ bhajanti vai 01020273 pitÃbhÂtaprajeÌÀdÁn ÌriyaiÌvaryaprajepsavaÏ 01020281 vÀsudevaparÀ vedÀ vÀsudevaparÀ makhÀÏ 01020283 vÀsudevaparÀ yoga vÀsudevaparÀÏ kriyÀÏ 01020291 vÀsudevaparaÎ jÈÀnaÎ vÀsudevaparaÎ tapaÏ 01020293 vÀsudevaparo dharmo vÀsudevaparÀ gatiÏ 01020301 sa evedaÎ sasarjÀgre bhagavÀn ÀtmamÀyayÀ 01020303 sadasadrÂpayÀ cÀsau guÉamayÀguÉo vibhuÏ 01020311 tayÀ vilasiteÍveÍu guÉeÍu guÉavÀn iva

01020313 antaÏpraviÍÊa ÀbhÀti vijÈÀnena vijÃmbhitaÏ 01020321 yathÀ hyavahito vahnirdÀruÍvekaÏ svayoniÍu 01020323 nÀneva bhÀti viÌvÀtmÀ bhÂteÍu ca tathÀ pumÀn 01020331 asau guÉamayairbhÀvairbhÂtasÂkÍmendriyÀtmabhiÏ 01020333 svanirmiteÍu nirviÍÊo bhuÇkte bhÂteÍu tadguÉÀn 01020341 bhÀvayatyeÍa sattvena lokÀn vai lokabhÀvanaÏ 01020343 lÁlÀvatÀrÀnurato devatiryaÇnarÀdiÍu

0103001 sÂta uvÀca

01030011 jagÃhe pauruÍaÎ rÂpaÎ bhagavÀn mahadÀdibhiÏ 01030013 sambhÂtaÎ ÍoËaÌakalam Àdau lokasisÃkÍayÀ 01030021 yasyÀmbhasi ÌayÀnasya yoganidrÀÎ vitanvataÏ 01030023 nÀbhihradÀmbujÀdÀsÁdbrahmÀ viÌvasÃjÀÎ patiÏ 01030031 yasyÀvayavasaÎsthÀnaiÏ kalpito lokavistaraÏ

01030033 tadvai bhagavato rÂpaÎ viÌuddhaÎ sattvam Ârjitam

01030041 paÌyantyado rÂpam adabhracakÍuÍÀ sahasrapÀdorubhujÀnanÀdbhutam 01030043 sahasramÂrdhaÌravaÉÀkÍinÀsikaÎ sahasramaulyambarakuÉËalollasat 01030051 etan nÀnÀvatÀrÀÉÀÎ nidhÀnaÎ bÁjam avyayam

01030053 yasyÀÎÌÀÎÌena sÃjyante devatiryaÇnarÀdayaÏ 01030061 sa eva prathamaÎ devaÏ kaumÀraÎ sargam ÀÌritaÏ 01030063 cacÀra duÌcaraÎ brahmÀ brahmacaryam akhaÉËitam 01030071 dvitÁyaÎ tu bhavÀyÀsya rasÀtalagatÀÎ mahÁm

01030073 uddhariÍyann upÀdatta yajÈeÌaÏ saukaraÎ vapuÏ 01030081 tÃtÁyam ÃÍisargaÎ vai devarÍitvam upetya saÏ

01030083 tantraÎ sÀtvatam ÀcaÍÊa naiÍkarmyaÎ karmaÉÀÎ yataÏ 01030091 turye dharmakalÀsarge naranÀrÀyaÉÀvÃÍÁ

01030093 bhÂtvÀtmopaÌamopetam akarodduÌcaraÎ tapaÏ

01030101 paÈcamaÏ kapilo nÀma siddheÌaÏ kÀlaviplutam

01030103 provÀcÀsuraye sÀÇkhyaÎ tattvagrÀmavinirÉayam

01030111 ÍaÍÊham atrerapatyatvaÎ vÃtaÏ prÀpto 'nasÂyayÀ

(4)

01030113 ÀnvÁkÍikÁm alarkÀya prahlÀdÀdibhya ÂcivÀn 01030121 tataÏ saptama ÀkÂtyÀÎ ruceryajÈo 'bhyajÀyata 01030123 sa yÀmÀdyaiÏ suragaÉairapÀt svÀyambhuvÀntaram 01030131 aÍÊame merudevyÀÎ tu nÀbherjÀta urukramaÏ 01030133 darÌayan vartma dhÁrÀÉÀÎ sarvÀÌramanamaskÃtam 01030141 ÃÍibhiryÀcito bheje navamaÎ pÀrthivaÎ vapuÏ 01030143 dugdhemÀm oÍadhÁrviprÀstenÀyaÎ sa uÌattamaÏ 01030151 rÂpaÎ sa jagÃhe mÀtsyaÎ cÀkÍuÍodadhisamplave 01030153 nÀvyÀropya mahÁmayyÀm apÀdvaivasvataÎ manum 01030161 surÀsurÀÉÀm udadhiÎ mathnatÀÎ mandarÀcalam 01030163 dadhre kamaÊharÂpeÉa pÃÍÊha ekÀdaÌe vibhuÏ 01030171 dhÀnvantaraÎ dvÀdaÌamaÎ trayodaÌamam eva ca 01030173 apÀyayat surÀn anyÀn mohinyÀ mohayan striyÀ

01030181 caturdaÌaÎ nÀrasiÎhaÎ bibhraddaityendram Ârjitam 01030183 dadÀra karajairÂrÀverakÀÎ kaÊakÃdyathÀ

01030191 paÈcadaÌaÎ vÀmanakaÎ kÃtvÀgÀdadhvaraÎ baleÏ 01030193 padatrayaÎ yÀcamÀnaÏ pratyÀditsustripiÍÊapam 01030201 avatÀre ÍoËaÌame paÌyan brahmadruho nÃpÀn 01030203 triÏsaptakÃtvaÏ kupito niÏkÍatrÀm akaron mahÁm 01030211 tataÏ saptadaÌe jÀtaÏ satyavatyÀÎ parÀÌarÀt

01030213 cakre vedataroÏ ÌÀkhÀ dÃÍÊvÀ puÎso 'lpamedhasaÏ 01030221 naradevatvam ÀpannaÏ surakÀryacikÁrÍayÀ

01030223 samudranigrahÀdÁni cakre vÁryÀÉyataÏ param 01030231 ekonaviÎÌe viÎÌatime vÃÍÉiÍu prÀpya janmanÁ 01030233 rÀmakÃÍÉÀviti bhuvo bhagavÀn aharadbharam 01030241 tataÏ kalau sampravÃtte sammohÀya suradviÍÀm 01030243 buddho nÀmnÀÈjanasutaÏ kÁkaÊeÍu bhaviÍyati 01030251 athÀsau yugasandhyÀyÀÎ dasyuprÀyeÍu rÀjasu 01030253 janitÀ viÍÉuyaÌaso nÀmnÀ kalkirjagatpatiÏ

01030261 avatÀrÀ hyasaÇkhyeyÀ hareÏ sattvanidherdvijÀÏ 01030263 yathÀvidÀsinaÏ kulyÀÏ sarasaÏ syuÏ sahasraÌaÏ 01030271 ÃÍayo manavo devÀ manuputrÀ mahaujasaÏ 01030273 kalÀÏ sarve harereva saprajÀpatayaÏ smÃtÀÏ

01030281 ete cÀÎÌakalÀÏ puÎsaÏ kÃÍÉastu bhagavÀn svayam 01030283 indrÀrivyÀkulaÎ lokaÎ mÃËayanti yuge yuge

01030291 janma guhyaÎ bhagavato ya etat prayato naraÏ 01030293 sÀyaÎ prÀtargÃÉan bhaktyÀ duÏkhagrÀmÀdvimucyate 01030301 etadrÂpaÎ bhagavato hyarÂpasya cidÀtmanaÏ

01030303 mÀyÀguÉairviracitaÎ mahadÀdibhirÀtmani

01030311 yathÀ nabhasi meghaugho reÉurvÀ pÀrthivo 'nile 01030313 evaÎ draÍÊari dÃÌyatvam Àropitam abuddhibhiÏ 01030321 ataÏ paraÎ yadavyaktam avyÂËhaguÉabÃÎhitam 01030323 adÃÍÊÀÌrutavastutvÀt sa jÁvo yat punarbhavaÏ 01030331 yatreme sadasadrÂpe pratiÍiddhe svasaÎvidÀ 01030333 avidyayÀtmani kÃte iti tadbrahmadarÌanam 01030341 yadyeÍoparatÀ devÁ mÀyÀ vaiÌÀradÁ matiÏ 01030343 sampanna eveti vidurmahimni sve mahÁyate 01030351 evaÎ ca janmÀni karmÀÉi hyakarturajanasya ca 01030353 varÉayanti sma kavayo vedaguhyÀni hÃtpateÏ

01030361 sa vÀ idaÎ viÌvam amoghalÁlaÏ sÃjatyavatyatti na sajjate 'smin

01030363 bhÂteÍu cÀntarhita ÀtmatantraÏ ÍÀËvargikaÎ jighrati ÍaËguÉeÌaÏ

01030371 na cÀsya kaÌcin nipuÉena dhÀtur avaiti jantuÏ kumanÁÍa ÂtÁÏ

01030373 nÀmÀni rÂpÀÉi manovacobhiÏ santanvato naÊacaryÀm ivÀjÈaÏ

01030381 sa veda dhÀtuÏ padavÁÎ parasya durantavÁryasya rathÀÇgapÀÉeÏ

(5)

01030383 yo 'mÀyayÀ santatayÀnuvÃttyÀ bhajeta tatpÀdasarojagandham 01030391 atheha dhanyÀ bhagavanta itthaÎ yadvÀsudeve 'khilalokanÀthe 01030393 kurvanti sarvÀtmakam ÀtmabhÀvaÎ na yatra bhÂyaÏ parivarta ugraÏ 01030401 idaÎ bhÀgavataÎ nÀma purÀÉaÎ brahmasammitam

01030403 uttamaÌlokacaritaÎ cakÀra bhagavÀn ÃÍiÏ

01030411 niÏÌreyasÀya lokasya dhanyaÎ svastyayanaÎ mahat 01030413 tadidaÎ grÀhayÀm Àsasutam ÀtmavatÀÎ varam 01030421 sarvavedetihÀsÀnÀÎ sÀraÎ sÀraÎ samuddhÃtam 01030423 sa tu saÎÌrÀvayÀm ÀsamahÀrÀjaÎ parÁkÍitam 01030431 prÀyopaviÍÊaÎ gaÇgÀyÀÎ parÁtaÎ paramarÍibhiÏ 01030433 kÃÍÉe svadhÀmopagate dharmajÈÀnÀdibhiÏ saha 01030441 kalau naÍÊadÃÌÀm eÍa purÀÉÀrko 'dhunoditaÏ 01030443 tatra kÁrtayato viprÀ viprarÍerbhÂritejasaÏ

01030451 ahaÎ cÀdhyagamaÎ tatra niviÍÊastadanugrahÀt 01030453 so 'haÎ vaÏ ÌrÀvayiÍyÀmi yathÀdhÁtaÎ yathÀmati 0104001 vyÀsa uvÀca

01040011 iti bruvÀÉaÎ saÎstÂya munÁnÀÎ dÁrghasatriÉÀm 01040013 vÃddhaÏ kulapatiÏ sÂtaÎ bahvÃcaÏ Ìaunako 'bravÁt 0104002 Ìaunaka uvÀca

01040021 sÂta sÂta mahÀbhÀga vada no vadatÀÎ vara

01040023 kathÀÎ bhÀgavatÁÎ puÉyÀÎ yadÀha bhagavÀÈ chukaÏ 01040031 kasmin yuge pravÃtteyaÎ sthÀne vÀ kena hetunÀ 01040033 kutaÏ saÈcoditaÏ kÃÍÉaÏ kÃtavÀn saÎhitÀÎ muniÏ 01040041 tasya putro mahÀyogÁ samadÃÇ nirvikalpakaÏ 01040043 ekÀntamatirunnidro gÂËho mÂËha iveyate

01040051 dÃÍÊvÀnuyÀntam ÃÍim Àtmajam apyanagnaÎ devyo hriyÀ paridadhurna sutasya citram

01040053 tadvÁkÍya pÃcchati munau jagadustavÀsti strÁpumbhidÀ na tu sutasya viviktadÃÍÊeÏ 01040061 katham ÀlakÍitaÏ pauraiÏ samprÀptaÏ kurujÀÇgalÀn

01040063 unmattamÂkajaËavadvicaran gajasÀhvaye 01040071 kathaÎ vÀ pÀÉËaveyasya rÀjarÍermuninÀ saha 01040073 saÎvÀdaÏ samabhÂt tÀta yatraiÍÀ sÀtvatÁ ÌrutiÏ 01040081 sa godohanamÀtraÎ hi gÃheÍu gÃhamedhinÀm 01040083 avekÍate mahÀbhÀgastÁrthÁkurvaÎstadÀÌramam 01040091 abhimanyusutaÎ sÂta prÀhurbhÀgavatottamam 01040093 tasya janma mahÀÌcaryaÎ karmÀÉi ca gÃÉÁhi naÏ 01040101 sa samrÀÊ kasya vÀ hetoÏ pÀÉËÂnÀÎ mÀnavardhanaÏ 01040103 prÀyopaviÍÊo gaÇgÀyÀm anÀdÃtyÀdhirÀÊÌriyam

01040111 namanti yatpÀdaniketam ÀtmanaÏ ÌivÀya hÀnÁya dhanÀni ÌatravaÏ

01040113 kathaÎ sa vÁraÏ Ìriyam aÇga dustyajÀÎ yuvaiÍatotsraÍÊum aho sahÀsubhiÏ 01040121 ÌivÀya lokasya bhavÀya bhÂtaye ya uttamaÌlokaparÀyaÉÀ janÀÏ

01040123 jÁvanti nÀtmÀrtham asau parÀÌrayaÎ mumoca nirvidya kutaÏ kalevaram 01040131 tat sarvaÎ naÏ samÀcakÍva pÃÍÊo yadiha kiÈcana

01040133 manye tvÀÎ viÍaye vÀcÀÎ snÀtam anyatra chÀndasÀt 0104014 sÂta uvÀca

01040141 dvÀpare samanuprÀpte tÃtÁye yugaparyaye 01040143 jÀtaÏ parÀÌarÀdyogÁ vÀsavyÀÎ kalayÀ hareÏ 01040151 sa kadÀcit sarasvatyÀ upaspÃÌya jalaÎ ÌuciÏ 01040153 vivikta eka ÀsÁna udite ravimaÉËale

01040161 parÀvarajÈaÏ sa ÃÍiÏ kÀlenÀvyaktaraÎhasÀ

01040163 yugadharmavyatikaraÎ prÀptaÎ bhuvi yuge yuge

01040171 bhautikÀnÀÎ ca bhÀvÀnÀÎ ÌaktihrÀsaÎ ca tatkÃtam

01040173 aÌraddadhÀnÀn niÏsattvÀn durmedhÀn hrasitÀyuÍaÏ

01040181 durbhagÀÎÌca janÀn vÁkÍya munirdivyena cakÍuÍÀ

(6)

01040183 sarvavarÉÀÌramÀÉÀÎ yaddadhyau hitam amoghadÃk 01040191 cÀturhotraÎ karma ÌuddhaÎ prajÀnÀÎ vÁkÍya vaidikam 01040193 vyadadhÀdyajÈasantatyai vedam ekaÎ caturvidham 01040201 ÃgyajuÏsÀmÀtharvÀkhyÀ vedÀÌcatvÀra uddhÃtÀÏ 01040203 itihÀsapurÀÉaÎ ca paÈcamo veda ucyate

01040211 tatrargvedadharaÏ pailaÏ sÀmago jaiminiÏ kaviÏ 01040213 vaiÌampÀyana evaiko niÍÉÀto yajuÍÀm uta

01040221 atharvÀÇgirasÀm ÀsÁt sumanturdÀruÉo muniÏ 01040223 itihÀsapurÀÉÀnÀÎ pitÀ me romaharÍaÉaÏ

01040231 ta eta ÃÍayo vedaÎ svaÎ svaÎ vyasyann anekadhÀ 01040233 ÌiÍyaiÏ praÌiÍyaistacchiÍyairvedÀste ÌÀkhino 'bhavan 01040241 ta eva vedÀ durmedhairdhÀryante puruÍairyathÀ 01040243 evaÎ cakÀra bhagavÀn vyÀsaÏ kÃpaÉavatsalaÏ 01040251 strÁÌÂdradvijabandhÂnÀÎ trayÁ na ÌrutigocarÀ 01040253 karmaÌreyasi mÂËhÀnÀÎ Ìreya evaÎ bhavediha 01040255 iti bhÀratam ÀkhyÀnaÎ kÃpayÀ muninÀ kÃtam 01040261 evaÎ pravÃttasya sadÀ bhÂtÀnÀÎ Ìreyasi dvijÀÏ 01040263 sarvÀtmakenÀpi yadÀ nÀtuÍyaddhÃdayaÎ tataÏ 01040271 nÀtiprasÁdaddhÃdayaÏ sarasvatyÀstaÊe Ìucau 01040273 vitarkayan viviktastha idaÎ covÀca dharmavit 01040281 dhÃtavratena hi mayÀ chandÀÎsi guravo 'gnayaÏ 01040283 mÀnitÀ nirvyalÁkena gÃhÁtaÎ cÀnuÌÀsanam

01040291 bhÀratavyapadeÌena hyÀmnÀyÀrthaÌca pradarÌitaÏ 01040293 dÃÌyate yatra dharmÀdi strÁÌÂdrÀdibhirapyuta 01040301 tathÀpi bata me daihyo hyÀtmÀ caivÀtmanÀ vibhuÏ 01040303 asampanna ivÀbhÀti brahmavarcasya sattamaÏ 01040311 kiÎ vÀ bhÀgavatÀ dharmÀ na prÀyeÉa nirÂpitÀÏ 01040313 priyÀÏ paramahaÎsÀnÀÎ ta eva hyacyutapriyÀÏ

01040321 tasyaivaÎ khilam ÀtmÀnaÎ manyamÀnasya khidyataÏ 01040323 kÃÍÉasya nÀrado 'bhyÀgÀdÀÌramaÎ prÀg udÀhÃtam 01040331 tam abhijÈÀya sahasÀ pratyutthÀyÀgataÎ muniÏ 01040333 pÂjayÀm Àsa vidhivan nÀradaÎ surapÂjitam 0105001 sÂta uvÀca

01050011 atha taÎ sukham ÀsÁna upÀsÁnaÎ bÃhacchravÀÏ 01050013 devarÍiÏ prÀha viprarÍiÎ vÁÉÀpÀÉiÏ smayann iva 0105002 nÀrada uvÀca

01050021 pÀrÀÌarya mahÀbhÀga bhavataÏ kaccidÀtmanÀ 01050023 parituÍyati ÌÀrÁra ÀtmÀ mÀnasa eva vÀ

01050031 jijÈÀsitaÎ susampannam api te mahadadbhutam 01050033 kÃtavÀn bhÀrataÎ yastvaÎ sarvÀrthaparibÃÎhitam 01050041 jijÈÀsitam adhÁtaÎ ca brahma yat tat sanÀtanam 01050043 tathÀpi ÌocasyÀtmÀnam akÃtÀrtha iva prabho 0105005 vyÀsa uvÀca

01050051 astyeva me sarvam idaÎ tvayoktaÎ tathÀpi nÀtmÀ parituÍyate me

01050053 tanmÂlam avyaktam agÀdhabodhaÎ pÃcchÀmahe tvÀtmabhavÀtmabhÂtam 01050061 sa vai bhavÀn veda samastaguhyam upÀsito yat puruÍaÏ purÀÉaÏ

01050063 parÀvareÌo manasaiva viÌvaÎ sÃjatyavatyatti guÉairasaÇgaÏ 01050071 tvaÎ paryaÊann arka iva trilokÁm antaÌcaro vÀyurivÀtmasÀkÍÁ

01050073 parÀvare brahmaÉi dharmato vrataiÏ snÀtasya me nyÂnam alaÎ vicakÍva 0105008 ÌrÁnÀrada uvÀca

01050081 bhavatÀnuditaprÀyaÎ yaÌo bhagavato 'malam

01050083 yenaivÀsau na tuÍyeta manye taddarÌanaÎ khilam

01050091 yathÀ dharmÀdayaÌcÀrthÀ munivaryÀnukÁrtitÀÏ

01050093 na tathÀ vÀsudevasya mahimÀ hyanuvarÉitaÏ

(7)

01050101 na yadvacaÌcitrapadaÎ hareryaÌo jagatpavitraÎ pragÃÉÁta karhicit

01050103 tadvÀyasaÎ tÁrtham uÌanti mÀnasÀ na yatra haÎsÀ niramantyuÌikkÍayÀÏ 01050111 tadvÀgvisargo janatÀghaviplavo yasmin pratiÌlokam abaddhavatyapi 01050113 nÀmÀnyanantasya yaÌo 'ÇkitÀni yat ÌÃÉvanti gÀyanti gÃÉanti sÀdhavaÏ 01050121 naiÍkarmyam apyacyutabhÀvavarjitaÎ na Ìobhate jÈÀnam alaÎ niraÈjanam 01050123 kutaÏ punaÏ ÌaÌvadabhadram ÁÌvare na cÀrpitaÎ karma yadapyakÀraÉam 01050131 atho mahÀbhÀga bhavÀn amoghadÃk ÌuciÌravÀÏ satyarato dhÃtavrataÏ 01050133 urukramasyÀkhilabandhamuktaye samÀdhinÀnusmara tadviceÍÊitam 01050141 tato 'nyathÀ kiÈcana yadvivakÍataÏ pÃthag dÃÌastatkÃtarÂpanÀmabhiÏ 01050143 na karhicit kvÀpi ca duÏsthitÀ matir labheta vÀtÀhatanaurivÀspadam 01050151 jugupsitaÎ dharmakÃte 'nuÌÀsataÏ svabhÀvaraktasya mahÀn vyatikramaÏ 01050153 yadvÀkyato dharma itÁtaraÏ sthito na manyate tasya nivÀraÉaÎ janaÏ 01050161 vicakÍaÉo 'syÀrhati vedituÎ vibhor anantapÀrasya nivÃttitaÏ sukham 01050163 pravartamÀnasya guÉairanÀtmanas tato bhavÀn darÌaya ceÍÊitaÎ vibhoÏ 01050171 tyaktvÀ svadharmaÎ caraÉÀmbujaÎ harer bhajann apakvo 'tha patet tato yadi 01050173 yatra kva vÀbhadram abhÂdamuÍya kiÎ ko vÀrtha Àpto 'bhajatÀÎ svadharmataÏ 01050181 tasyaiva hetoÏ prayateta kovido na labhyate yadbhramatÀm uparyadhaÏ

01050183 tal labhyate duÏkhavadanyataÏ sukhaÎ kÀlena sarvatra gabhÁraraÎhasÀ 01050191 na vai jano jÀtu kathaÈcanÀvrajen mukundasevyanyavadaÇga saÎsÃtim

01050193 smaran mukundÀÇghryupagÂhanaÎ punar vihÀtum icchen na rasagraho janaÏ 01050201 idaÎ hi viÌvaÎ bhagavÀn ivetaro yato jagatsthÀnanirodhasambhavÀÏ

01050203 taddhi svayaÎ veda bhavÀÎstathÀpi te prÀdeÌamÀtraÎ bhavataÏ pradarÌitam 01050211 tvam ÀtmanÀtmÀnam avehyamoghadÃk parasya puÎsaÏ paramÀtmanaÏ kalÀm 01050213 ajaÎ prajÀtaÎ jagataÏ ÌivÀya tan mahÀnubhÀvÀbhyudayo 'dhigaÉyatÀm

01050221 idaÎ hi puÎsastapasaÏ Ìrutasya vÀ sviÍÊasya sÂktasya ca buddhidattayoÏ 01050223 avicyuto 'rthaÏ kavibhirnirÂpito yaduttamaÌlokaguÉÀnuvarÉanam

01050231 ahaÎ purÀtÁtabhave 'bhavaÎ mune dÀsyÀstu kasyÀÌcana vedavÀdinÀm 01050233 nirÂpito bÀlaka eva yoginÀÎ ÌuÌrÂÍaÉe prÀvÃÍi nirvivikÍatÀm

01050241 te mayyapetÀkhilacÀpale 'rbhake dÀnte 'dhÃtakrÁËanake 'nuvartini 01050243 cakruÏ kÃpÀÎ yadyapi tulyadarÌanÀÏ ÌuÌrÂÍamÀÉe munayo 'lpabhÀÍiÉi 01050251 ucchiÍÊalepÀn anumodito dvijaiÏ sakÃt sma bhuÈje tadapÀstakilbiÍaÏ 01050253 evaÎ pravÃttasya viÌuddhacetasas taddharma evÀtmaruciÏ prajÀyate 01050261 tatrÀnvahaÎ kÃÍÉakathÀÏ pragÀyatÀm anugraheÉÀÌÃÉavaÎ manoharÀÏ 01050263 tÀÏ ÌraddhayÀ me 'nupadaÎ viÌÃÉvataÏ priyaÌravasyaÇga mamÀbhavadruciÏ 01050271 tasmiÎstadÀ labdharucermahÀmate priyaÌravasyaskhalitÀ matirmama

01050273 yayÀham etat sadasat svamÀyayÀ paÌye mayi brahmaÉi kalpitaÎ pare 01050281 itthaÎ ÌaratprÀvÃÍikÀvÃt harer viÌÃÉvato me 'nusavaÎ yaÌo 'malam

01050283 saÇkÁrtyamÀnaÎ munibhirmahÀtmabhir bhaktiÏ pravÃttÀtmarajastamopahÀ 01050291 tasyaivaÎ me 'nuraktasya praÌritasya hatainasaÏ

01050293 ÌraddadhÀnasya bÀlasya dÀntasyÀnucarasya ca 01050301 jÈÀnaÎ guhyatamaÎ yat tat sÀkÍÀdbhagavatoditam 01050303 anvavocan gamiÍyantaÏ kÃpayÀ dÁnavatsalÀÏ

01050311 yenaivÀhaÎ bhagavato vÀsudevasya vedhasaÏ

01050313 mÀyÀnubhÀvam avidaÎ yena gacchanti tatpadam

01050321 etat saÎsÂcitaÎ brahmaÎstÀpatrayacikitsitam

01050323 yadÁÌvare bhagavati karma brahmaÉi bhÀvitam

01050331 Àmayo yaÌca bhÂtÀnÀÎ jÀyate yena suvrata

01050333 tadeva hyÀmayaÎ dravyaÎ na punÀti cikitsitam

01050341 evaÎ nÃÉÀÎ kriyÀyogÀÏ sarve saÎsÃtihetavaÏ

01050343 ta evÀtmavinÀÌÀya kalpante kalpitÀÏ pare

01050351 yadatra kriyate karma bhagavatparitoÍaÉam

01050353 jÈÀnaÎ yat tadadhÁnaÎ hi bhaktiyogasamanvitam

01050361 kurvÀÉÀ yatra karmÀÉi bhagavacchikÍayÀsakÃt

01050363 gÃÉanti guÉanÀmÀni kÃÍÉasyÀnusmaranti ca

(8)

01050371 oÎ namo bhagavate tubhyaÎ vÀsudevÀya dhÁmahi 01050373 pradyumnÀyÀniruddhÀya namaÏ saÇkarÍaÉÀya ca 01050381 iti mÂrtyabhidhÀnena mantramÂrtim amÂrtikam 01050383 yajate yajÈapuruÍaÎ sa samyag darÌanaÏ pumÀn 01050391 imaÎ svanigamaÎ brahmann avetya madanuÍÊhitam 01050393 adÀn me jÈÀnam aiÌvaryaÎ svasmin bhÀvaÎ ca keÌavaÏ

01050401 tvam apyadabhraÌruta viÌrutaÎ vibhoÏ samÀpyate yena vidÀÎ bubhutsitam 01050403 prÀkhyÀhi duÏkhairmuhurarditÀtmanÀÎ saÇkleÌanirvÀÉam uÌanti nÀnyathÀ 0106001 sÂta uvÀca

01060011 evaÎ niÌamya bhagavÀn devarÍerjanma karma ca 01060013 bhÂyaÏ papraccha taÎ brahman vyÀsaÏ satyavatÁsutaÏ 0106002 vyÀsa uvÀca

01060021 bhikÍubhirvipravasite vijÈÀnÀdeÍÊÃbhistava 01060023 vartamÀno vayasyÀdye tataÏ kim akarodbhavÀn 01060031 svÀyambhuva kayÀ vÃttyÀ vartitaÎ te paraÎ vayaÏ 01060033 kathaÎ cedam udasrÀkÍÁÏ kÀle prÀpte kalevaram 01060041 prÀkkalpaviÍayÀm etÀÎ smÃtiÎ te munisattama 01060043 na hyeÍa vyavadhÀt kÀla eÍa sarvanirÀkÃtiÏ 0106005 nÀrada uvÀca

01060051 bhikÍubhirvipravasite vijÈÀnÀdeÍÊÃbhirmama 01060053 vartamÀno vayasyÀdye tata etadakÀraÍam 01060061 ekÀtmajÀ me jananÁ yoÍin mÂËhÀ ca kiÇkarÁ

01060063 mayyÀtmaje 'nanyagatau cakre snehÀnubandhanam 01060071 sÀsvatantrÀ na kalpÀsÁdyogakÍemaÎ mamecchatÁ 01060073 ÁÌasya hi vaÌe loko yoÍÀ dÀrumayÁ yathÀ

01060081 ahaÎ ca tadbrahmakule ÂÍivÀÎstadupekÍayÀ 01060083 digdeÌakÀlÀvyutpanno bÀlakaÏ paÈcahÀyanaÏ 01060091 ekadÀ nirgatÀÎ gehÀdduhantÁÎ niÌi gÀÎ pathi 01060093 sarpo 'daÌat padÀ spÃÍÊaÏ kÃpaÉÀÎ kÀlacoditaÏ 01060101 tadÀ tadaham ÁÌasya bhaktÀnÀÎ Ìam abhÁpsataÏ 01060103 anugrahaÎ manyamÀnaÏ prÀtiÍÊhaÎ diÌam uttarÀm 01060111 sphÁtÀÈ janapadÀÎstatra puragrÀmavrajÀkarÀn 01060113 kheÊakharvaÊavÀÊÁÌca vanÀnyupavanÀni ca 01060121 citradhÀtuvicitrÀdrÁn ibhabhagnabhujadrumÀn 01060123 jalÀÌayÀÈ chivajalÀn nalinÁÏ surasevitÀÏ

01060131 citrasvanaiÏ patrarathairvibhramadbhramaraÌriyaÏ 01060133 nalaveÉuÌarastanba kuÌakÁcakagahvaram

01060141 eka evÀtiyÀto 'ham adrÀkÍaÎ vipinaÎ mahat 01060143 ghoraÎ pratibhayÀkÀraÎ vyÀlolÂkaÌivÀjiram 01060151 pariÌrÀntendriyÀtmÀhaÎ tÃÊparÁto bubhukÍitaÏ 01060153 snÀtvÀ pÁtvÀ hrade nadyÀ upaspÃÍÊo gataÌramaÏ 01060161 tasmin nirmanuje 'raÉye pippalopastha ÀÌritaÏ 01060163 ÀtmanÀtmÀnam ÀtmasthaÎ yathÀÌrutam acintayam 01060171 dhyÀyataÌcaraÉÀmbhojaÎ bhÀvanirjitacetasÀ

01060173 autkaÉÊhyÀÌrukalÀkÍasya hÃdyÀsÁn me ÌanairhariÏ 01060181 premÀtibharanirbhinna pulakÀÇgo 'tinirvÃtaÏ 01060183 Ànandasamplave lÁno nÀpaÌyam ubhayaÎ mune 01060191 rÂpaÎ bhagavato yat tan manaÏkÀntaÎ ÌucÀpaham 01060193 apaÌyan sahasottasthe vaiklavyÀddurmanÀ iva 01060201 didÃkÍustadahaÎ bhÂyaÏ praÉidhÀya mano hÃdi 01060203 vÁkÍamÀÉo 'pi nÀpaÌyam avitÃpta ivÀturaÏ

01060211 evaÎ yatantaÎ vijane mÀm ÀhÀgocaro girÀm

01060213 gambhÁraÌlakÍÉayÀ vÀcÀ ÌucaÏ praÌamayann iva

01060221 hantÀsmiÈ janmani bhavÀn mÀ mÀÎ draÍÊum ihÀrhati

(9)

01060223 avipakvakaÍÀyÀÉÀÎ durdarÌo 'haÎ kuyoginÀm 01060231 sakÃdyaddarÌitaÎ rÂpam etat kÀmÀya te 'nagha 01060233 matkÀmaÏ ÌanakaiÏ sÀdhu sarvÀn muÈcati hÃcchayÀn 01060241 satsevayÀdÁrghayÀpi jÀtÀ mayi dÃËhÀ matiÏ

01060243 hitvÀvadyam imaÎ lokaÎ gantÀ majjanatÀm asi 01060251 matirmayi nibaddheyaÎ na vipadyeta karhicit 01060253 prajÀsarganirodhe 'pi smÃtiÌca madanugrahÀt

01060261 etÀvaduktvopararÀma tan mahad bhÂtaÎ nabholiÇgam aliÇgam ÁÌvaram 01060263 ahaÎ ca tasmai mahatÀÎ mahÁyase ÌÁrÍÉÀvanÀmaÎ vidadhe 'nukampitaÏ 01060271 nÀmÀnyanantasya hatatrapaÏ paÊhan guhyÀni bhadrÀÉi kÃtÀni ca smaran 01060273 gÀÎ paryaÊaÎstuÍÊamanÀ gataspÃhaÏ kÀlaÎ pratÁkÍan vimado vimatsaraÏ 01060281 evaÎ kÃÍÉamaterbrahman nÀsaktasyÀmalÀtmanaÏ

01060283 kÀlaÏ prÀdurabhÂt kÀle taËit saudÀmanÁ yathÀ

01060291 prayujyamÀne mayi tÀÎ ÌuddhÀÎ bhÀgavatÁÎ tanum 01060293 ÀrabdhakarmanirvÀÉo nyapatat pÀÈcabhautikaÏ 01060301 kalpÀnta idam ÀdÀya ÌayÀne 'mbhasyudanvataÏ 01060303 ÌiÌayiÍoranuprÀÉaÎ viviÌe 'ntarahaÎ vibhoÏ 01060311 sahasrayugaparyante utthÀyedaÎ sisÃkÍataÏ 01060313 marÁcimiÌrÀ ÃÍayaÏ prÀÉebhyo 'haÎ ca jajÈire 01060321 antarbahiÌca lokÀÎstrÁn paryemyaskanditavrataÏ 01060323 anugrahÀn mahÀviÍÉoravighÀtagatiÏ kvacit

01060331 devadattÀm imÀÎ vÁÉÀÎ svarabrahmavibhÂÍitÀm 01060333 mÂrcchayitvÀ harikathÀÎ gÀyamÀnaÌcarÀmyaham 01060341 pragÀyataÏ svavÁryÀÉi tÁrthapÀdaÏ priyaÌravÀÏ 01060343 ÀhÂta iva me ÌÁghraÎ darÌanaÎ yÀti cetasi

01060351 etaddhyÀturacittÀnÀÎ mÀtrÀsparÌecchayÀ muhuÏ 01060353 bhavasindhuplavo dÃÍÊo haricaryÀnuvarÉanam 01060361 yamÀdibhiryogapathaiÏ kÀmalobhahato muhuÏ 01060363 mukundasevayÀ yadvat tathÀtmÀddhÀ na ÌÀmyati 01060371 sarvaÎ tadidam ÀkhyÀtaÎ yat pÃÍÊo 'haÎ tvayÀnagha 01060373 janmakarmarahasyaÎ me bhavataÌcÀtmatoÍaÉam 0106038 sÂta uvÀca

01060381 evaÎ sambhÀÍya bhagavÀn nÀrado vÀsavÁsutam 01060383 Àmantrya vÁÉÀÎ raÉayan yayau yÀdÃcchiko muniÏ 01060391 aho devarÍirdhanyo 'yaÎ yatkÁrtiÎ ÌÀrÇgadhanvanaÏ 01060393 gÀyan mÀdyann idaÎ tantryÀ ramayatyÀturaÎ jagat 0107001 Ìaunaka uvÀca

01070011 nirgate nÀrade sÂta bhagavÀn bÀdarÀyaÉaÏ

01070011 ÌrutavÀÎstadabhipretaÎ tataÏ kim akarodvibhuÏ 0107002 sÂta uvÀca

01070021 brahmanadyÀÎ sarasvatyÀm ÀÌramaÏ paÌcime taÊe 01070023 ÌamyÀprÀsa iti prokta ÃÍÁÉÀÎ satravardhanaÏ

01070031 tasmin sva ÀÌrame vyÀso badarÁÍaÉËamaÉËite

01070033 ÀsÁno 'pa upaspÃÌya praÉidadhyau manaÏ svayam

01070041 bhaktiyogena manasi samyak praÉihite 'male

01070043 apaÌyat puruÍaÎ pÂrÉaÎ mÀyÀÎ ca tadapÀÌrayam

01070051 yayÀ sammohito jÁva ÀtmÀnaÎ triguÉÀtmakam

01070053 paro 'pi manute 'narthaÎ tatkÃtaÎ cÀbhipadyate

01070061 anarthopaÌamaÎ sÀkÍÀdbhaktiyogam adhokÍaje

01070063 lokasyÀjÀnato vidvÀÎÌcakre sÀtvatasaÎhitÀm

01070071 yasyÀÎ vai ÌrÂyamÀÉÀyÀÎ kÃÍÉe paramapÂruÍe

01070073 bhaktirutpadyate puÎsaÏ ÌokamohabhayÀpahÀ

01070081 sa saÎhitÀÎ bhÀgavatÁÎ kÃtvÀnukramya cÀtmajam

01070083 Ìukam adhyÀpayÀm Àsa nivÃttinirataÎ muniÏ

(10)

0107009 Ìaunaka uvÀca

01070091 sa vai nivÃttinirataÏ sarvatropekÍako muniÏ 01070093 kasya vÀ bÃhatÁm etÀm ÀtmÀrÀmaÏ samabhyasat 0107010 sÂta uvÀca

01070101 ÀtmÀrÀmÀÌca munayo nirgranthÀ apyurukrame 01070103 kurvantyahaitukÁÎ bhaktim itthambhÂtaguÉo hariÏ 01070111 harerguÉÀkÍiptamatirbhagavÀn bÀdarÀyaÉiÏ

01070113 adhyagÀn mahadÀkhyÀnaÎ nityaÎ viÍÉujanapriyaÏ 01070121 parÁkÍito 'tha rÀjarÍerjanmakarmavilÀpanam

01070123 saÎsthÀÎ ca pÀÉËuputrÀÉÀÎ vakÍye kÃÍÉakathodayam 01070131 yadÀ mÃdhe kauravasÃÈjayÀnÀÎ vÁreÍvatho vÁragatiÎ gateÍu 01070133 vÃkodarÀviddhagadÀbhimarÌa bhagnorudaÉËe dhÃtarÀÍÊraputre

01070141 bhartuÏ priyaÎ drauÉiriti sma paÌyan kÃÍÉÀsutÀnÀÎ svapatÀÎ ÌirÀÎsi 01070143 upÀharadvipriyam eva tasya jugupsitaÎ karma vigarhayanti

01070151 mÀtÀ ÌiÌÂnÀÎ nidhanaÎ sutÀnÀÎ niÌamya ghoraÎ paritapyamÀnÀ 01070153 tadÀrudadvÀÍpakalÀkulÀkÍÁ tÀÎ sÀntvayann Àha kirÁÊamÀlÁ

01070161 tadÀ Ìucaste pramÃjÀmi bhadre yadbrahmabandhoÏ Ìira ÀtatÀyinaÏ 01070163 gÀÉËÁvamuktairviÌikhairupÀhare tvÀkramya yat snÀsyasi dagdhaputrÀ 01070171 iti priyÀÎ valguvicitrajalpaiÏ sa sÀntvayitvÀcyutamitrasÂtaÏ

01070173 anvÀdravaddaÎÌita ugradhanvÀ kapidhvajo guruputraÎ rathena 01070181 tam ÀpatantaÎ sa vilakÍya dÂrÀt kumÀrahodvignamanÀ rathena

01070183 parÀdravat prÀÉaparÁpsururvyÀÎ yÀvadgamaÎ rudrabhayÀdyathÀ kaÏ 01070191 yadÀÌaraÉam ÀtmÀnam aikÍata ÌrÀntavÀjinam

01070193 astraÎ brahmaÌiro mene ÀtmatrÀÉaÎ dvijÀtmajaÏ 01070201 athopaspÃÌya salilaÎ sandadhe tat samÀhitaÏ 01070203 ajÀnann api saÎhÀraÎ prÀÉakÃcchra upasthite 01070211 tataÏ prÀduÍkÃtaÎ tejaÏ pracaÉËaÎ sarvato diÌam 01070213 prÀÉÀpadam abhiprekÍya viÍÉuÎ jiÍÉuruvÀca ha 0107022 arjuna uvÀca

01070221 kÃÍÉa kÃÍÉa mahÀbÀho bhaktÀnÀm abhayaÇkara 01070223 tvam eko dahyamÀnÀnÀm apavargo 'si saÎsÃteÏ 01070231 tvam ÀdyaÏ puruÍaÏ sÀkÍÀdÁÌvaraÏ prakÃteÏ paraÏ 01070233 mÀyÀÎ vyudasya cicchaktyÀ kaivalye sthita Àtmani 01070241 sa eva jÁvalokasya mÀyÀmohitacetasaÏ

01070243 vidhatse svena vÁryeÉa Ìreyo dharmÀdilakÍaÉam 01070251 tathÀyaÎ cÀvatÀraste bhuvo bhÀrajihÁrÍayÀ 01070253 svÀnÀÎ cÀnanyabhÀvÀnÀm anudhyÀnÀya cÀsakÃt 01070261 kim idaÎ svit kuto veti devadeva na vedmyaham 01070263 sarvato mukham ÀyÀti tejaÏ paramadÀruÉam 0107027 ÌrÁbhagavÀn uvÀca

01070271 vetthedaÎ droÉaputrasya brÀhmam astraÎ pradarÌitam 01070273 naivÀsau veda saÎhÀraÎ prÀÉabÀdha upasthite

01070281 na hyasyÀnyatamaÎ kiÈcidastraÎ pratyavakarÌanam 01070283 jahyastrateja unnaddham astrajÈo hyastratejasÀ 0107029 sÂta uvÀca

01070291 ÌrutvÀ bhagavatÀ proktaÎ phÀlgunaÏ paravÁrahÀ

01070293 spÃÍÊvÀpastaÎ parikramya brÀhmaÎ brÀhmÀstraÎ sandadhe 01070301 saÎhatyÀnyonyam ubhayostejasÁ ÌarasaÎvÃte

01070303 ÀvÃtya rodasÁ khaÎ ca vavÃdhÀte 'rkavahnivat

01070311 dÃÍÊvÀstratejastu tayostrÁl lokÀn pradahan mahat

01070313 dahyamÀnÀÏ prajÀÏ sarvÀÏ sÀÎvartakam amaÎsata

01070321 prajopadravam ÀlakÍya lokavyatikaraÎ ca tam

01070323 mataÎ ca vÀsudevasya saÈjahÀrÀrjuno dvayam

01070331 tata ÀsÀdya tarasÀ dÀruÉaÎ gautamÁsutam

(11)

01070333 babandhÀmarÍatÀmrÀkÍaÏ paÌuÎ raÌanayÀ yathÀ 01070341 ÌibirÀya ninÁÍantaÎ rajjvÀ baddhvÀ ripuÎ balÀt 01070343 prÀhÀrjunaÎ prakupito bhagavÀn ambujekÍaÉaÏ

01070351 mainaÎ pÀrthÀrhasi trÀtuÎ brahmabandhum imaÎ jahi 01070353 yo 'sÀvanÀgasaÏ suptÀn avadhÁn niÌi bÀlakÀn

01070361 mattaÎ pramattam unmattaÎ suptaÎ bÀlaÎ striyaÎ jaËam 01070363 prapannaÎ virathaÎ bhÁtaÎ na ripuÎ hanti dharmavit 01070371 svaprÀÉÀn yaÏ paraprÀÉaiÏ prapuÍÉÀtyaghÃÉaÏ khalaÏ 01070373 tadvadhastasya hi Ìreyo yaddoÍÀdyÀtyadhaÏ pumÀn 01070381 pratiÌrutaÎ ca bhavatÀ pÀÈcÀlyai ÌÃÉvato mama 01070383 ÀhariÍye Ìirastasya yaste mÀnini putrahÀ

01070391 tadasau vadhyatÀÎ pÀpa ÀtatÀyyÀtmabandhuhÀ 01070393 bhartuÌca vipriyaÎ vÁra kÃtavÀn kulapÀÎsanaÏ 0107040 sÂta uvÀca

01070401 evaÎ parÁkÍatÀ dharmaÎ pÀrthaÏ kÃÍÉena coditaÏ

01070403 naicchaddhantuÎ gurusutaÎ yadyapyÀtmahanaÎ mahÀn 01070411 athopetya svaÌibiraÎ govindapriyasÀrathiÏ

01070413 nyavedayat taÎ priyÀyai ÌocantyÀ ÀtmajÀn hatÀn

01070421 tathÀhÃtaÎ paÌuvat pÀÌabaddham avÀÇmukhaÎ karmajugupsitena 01070423 nirÁkÍya kÃÍÉÀpakÃtaÎ guroÏ sutaÎ vÀmasvabhÀvÀ kÃpayÀ nanÀma ca 01070431 uvÀca cÀsahantyasya bandhanÀnayanaÎ satÁ

01070433 mucyatÀÎ mucyatÀm eÍa brÀhmaÉo nitarÀÎ guruÏ 01070441 sarahasyo dhanurvedaÏ savisargopasaÎyamaÏ 01070443 astragrÀmaÌca bhavatÀ ÌikÍito yadanugrahÀt 01070451 sa eÍa bhagavÀn droÉaÏ prajÀrÂpeÉa vartate

01070453 tasyÀtmano 'rdhaÎ patnyÀste nÀnvagÀdvÁrasÂÏ kÃpÁ 01070461 taddharmajÈa mahÀbhÀga bhavadbhirgauravaÎ kulam 01070463 vÃjinaÎ nÀrhati prÀptuÎ pÂjyaÎ vandyam abhÁkÍÉaÌaÏ 01070471 mÀ rodÁdasya jananÁ gautamÁ patidevatÀ

01070473 yathÀhaÎ mÃtavatsÀrtÀ rodimyaÌrumukhÁ muhuÏ 01070481 yaiÏ kopitaÎ brahmakulaÎ rÀjanyairajitÀtmabhiÏ 01070483 tat kulaÎ pradahatyÀÌu sÀnubandhaÎ ÌucÀrpitam 0107049 sÂta uvÀca

01070491 dharmyaÎ nyÀyyaÎ sakaruÉaÎ nirvyalÁkaÎ samaÎ mahat 01070493 rÀjÀ dharmasuto rÀjÈyÀÏpratyanandadvaco dvijÀÏ

01070501 nakulaÏ sahadevaÌca yuyudhÀno dhanaÈjayaÏ 01070503 bhagavÀn devakÁputro ye cÀnye yÀÌca yoÍitaÏ 01070511 tatrÀhÀmarÍito bhÁmastasya ÌreyÀn vadhaÏ smÃtaÏ 01070513 na bharturnÀtmanaÌcÀrthe yo 'han suptÀn ÌiÌÂn vÃthÀ 01070521 niÌamya bhÁmagaditaÎ draupadyÀÌca caturbhujaÏ 01070523 Àlokya vadanaÎ sakhyuridam Àha hasann iva 0107053 ÌrÁbhagavÀn uvÀca

01070531 brahmabandhurna hantavya ÀtatÀyÁ vadhÀrhaÉaÏ 01070533 mayaivobhayam ÀmnÀtaÎ paripÀhyanuÌÀsanam 01070541 kuru pratiÌrutaÎ satyaÎ yat tat sÀntvayatÀ priyÀm 01070543 priyaÎ ca bhÁmasenasya pÀÈcÀlyÀ mahyam eva ca 0107055 sÂta uvÀca

01070551 arjunaÏ sahasÀjÈÀya harerhÀrdam athÀsinÀ

01070553 maÉiÎ jahÀra mÂrdhanyaÎ dvijasya sahamÂrdhajam 01070561 vimucya raÌanÀbaddhaÎ bÀlahatyÀhataprabham 01070563 tejasÀ maÉinÀ hÁnaÎ ÌibirÀn nirayÀpayat

01070571 vapanaÎ draviÉÀdÀnaÎ sthÀnÀn niryÀpaÉaÎ tathÀ

01070573 eÍa hi brahmabandhÂnÀÎ vadho nÀnyo 'sti daihikaÏ

01070581 putraÌokÀturÀÏ sarve pÀÉËavÀÏ saha kÃÍÉayÀ

(12)

01070583 svÀnÀÎ mÃtÀnÀÎ yat kÃtyaÎ cakrurnirharaÉÀdikam 0108001 sÂta uvÀca

01080011 atha te samparetÀnÀÎ svÀnÀm udakam icchatÀm 01080013 dÀtuÎ sakÃÍÉÀ gaÇgÀyÀÎ puraskÃtya yayuÏ striyaÏ 01080021 te ninÁyodakaÎ sarve vilapya ca bhÃÌaÎ punaÏ 01080023 ÀplutÀ haripÀdÀbjarajaÏpÂtasarijjale

01080031 tatrÀsÁnaÎ kurupatiÎ dhÃtarÀÍÊraÎ sahÀnujam

01080033 gÀndhÀrÁÎ putraÌokÀrtÀÎ pÃthÀÎ kÃÍÉÀÎ ca mÀdhavaÏ 01080041 sÀntvayÀm Àsa munibhirhatabandhÂÈ ÌucÀrpitÀn

01080043 bhÂteÍu kÀlasya gatiÎ darÌayan na pratikriyÀm 01080051 sÀdhayitvÀjÀtaÌatroÏ svaÎ rÀjyaÎ kitavairhÃtam 01080053 ghÀtayitvÀsato rÀjÈaÏ kacasparÌakÍatÀyuÍaÏ 01080061 yÀjayitvÀÌvamedhaistaÎ tribhiruttamakalpakaiÏ 01080063 tadyaÌaÏ pÀvanaÎ dikÍu ÌatamanyorivÀtanot

01080071 Àmantrya pÀÉËuputrÀÎÌca ÌaineyoddhavasaÎyutaÏ 01080073 dvaipÀyanÀdibhirvipraiÏ pÂjitaiÏ pratipÂjitaÏ

01080081 gantuÎ kÃtamatirbrahman dvÀrakÀÎ ratham ÀsthitaÏ 01080083 upalebhe 'bhidhÀvantÁm uttarÀÎ bhayavihvalÀm 0108009 uttarovÀca

01080091 pÀhi pÀhi mahÀyogin devadeva jagatpate

01080093 nÀnyaÎ tvadabhayaÎ paÌye yatra mÃtyuÏ parasparam 01080101 abhidravati mÀm ÁÌa ÌarastaptÀyaso vibho

01080103 kÀmaÎ dahatu mÀÎ nÀtha mÀ me garbho nipÀtyatÀm 0108011 sÂta uvÀca

01080111 upadhÀrya vacastasyÀ bhagavÀn bhaktavatsalaÏ 01080113 apÀÉËavam idaÎ kartuÎ drauÉerastram abudhyata 01080121 tarhyevÀtha muniÌreÍÊha pÀÉËavÀÏ paÈca sÀyakÀn 01080123 Àtmano 'bhimukhÀn dÁptÀn ÀlakÍyÀstrÀÉyupÀdaduÏ 01080131 vyasanaÎ vÁkÍya tat teÍÀm ananyaviÍayÀtmanÀm 01080133 sudarÌanena svÀstreÉa svÀnÀÎ rakÍÀÎ vyadhÀdvibhuÏ 01080141 antaÏsthaÏ sarvabhÂtÀnÀm ÀtmÀ yogeÌvaro hariÏ 01080143 svamÀyayÀvÃÉodgarbhaÎ vairÀÊyÀÏ kurutantave

01080151 yadyapyastraÎ brahmaÌirastvamoghaÎ cÀpratikriyam 01080153 vaiÍÉavaÎ teja ÀsÀdya samaÌÀmyadbhÃgÂdvaha

01080161 mÀ maÎsthÀ hyetadÀÌcaryaÎ sarvÀÌcaryamaye Ècyute 01080163 ya idaÎ mÀyayÀ devyÀ sÃjatyavati hantyajaÏ

01080171 brahmatejovinirmuktairÀtmajaiÏ saha kÃÍÉayÀ 01080173 prayÀÉÀbhimukhaÎ kÃÍÉam idam Àha pÃthÀ satÁ 0108018 kuntyuvÀca

01080181 namasye puruÍaÎ tvÀdyam ÁÌvaraÎ prakÃteÏ param 01080183 alakÍyaÎ sarvabhÂtÀnÀm antarbahiravasthitam 01080191 mÀyÀjavanikÀcchannam ajÈÀdhokÍajam avyayam 01080193 na lakÍyase mÂËhadÃÌÀ naÊo nÀÊyadharo yathÀ 01080201 tathÀ paramahaÎsÀnÀÎ munÁnÀm amalÀtmanÀm 01080203 bhaktiyogavidhÀnÀrthaÎ kathaÎ paÌyema hi striyaÏ 01080211 kÃÍÉÀya vÀsudevÀya devakÁnandanÀya ca

01080213 nandagopakumÀrÀya govindÀya namo namaÏ 01080221 namaÏ paÇkajanÀbhÀya namaÏ paÇkajamÀline 01080223 namaÏ paÇkajanetrÀya namaste paÇkajÀÇghraye

01080231 yathÀ hÃÍÁkeÌa khalena devakÁ kaÎsena ruddhÀticiraÎ ÌucÀrpitÀ 01080233 vimocitÀhaÎ ca sahÀtmajÀ vibho tvayaiva nÀthena muhurvipadgaÉÀt 01080241 viÍÀn mahÀgneÏ puruÍÀdadarÌanÀd asatsabhÀyÀ vanavÀsakÃcchrataÏ

01080243 mÃdhe mÃdhe 'nekamahÀrathÀstrato drauÉyastrataÌcÀsma hare 'bhirakÍitÀÏ

01080251 vipadaÏ santu tÀÏ ÌaÌvat tatra tatra jagadguro

(13)

01080253 bhavato darÌanaÎ yat syÀdapunarbhavadarÌanam 01080261 janmaiÌvaryaÌrutaÌrÁbhiredhamÀnamadaÏ pumÀn 01080263 naivÀrhatyabhidhÀtuÎ vai tvÀm akiÈcanagocaram 01080271 namo 'kiÈcanavittÀya nivÃttaguÉavÃttaye

01080273 ÀtmÀrÀmÀya ÌÀntÀya kaivalyapataye namaÏ

01080281 manye tvÀÎ kÀlam ÁÌÀnam anÀdinidhanaÎ vibhum 01080283 samaÎ carantaÎ sarvatra bhÂtÀnÀÎ yan mithaÏ kaliÏ

01080291 na veda kaÌcidbhagavaÎÌcikÁrÍitaÎ tavehamÀnasya nÃÉÀÎ viËambanam 01080293 na yasya kaÌciddayito 'sti karhicid dveÍyaÌca yasmin viÍamÀ matirnÃÉÀm 01080301 janma karma ca viÌvÀtmann ajasyÀkarturÀtmanaÏ

01080303 tiryaÇnÅÍiÍu yÀdaÏsu tadatyantaviËambanam

01080311 gopyÀdade tvayi kÃtÀgasi dÀma tÀvad yÀ te daÌÀÌrukalilÀÈjanasambhramÀkÍam 01080313 vaktraÎ ninÁya bhayabhÀvanayÀ sthitasya sÀ mÀÎ vimohayati bhÁrapi yadbibheti 01080321 kecidÀhurajaÎ jÀtaÎ puÉyaÌlokasya kÁrtaye

01080323 yadoÏ priyasyÀnvavÀye malayasyeva candanam 01080331 apare vasudevasya devakyÀÎ yÀcito 'bhyagÀt 01080333 ajastvam asya kÍemÀya vadhÀya ca suradviÍÀm 01080341 bhÀrÀvatÀraÉÀyÀnye bhuvo nÀva ivodadhau 01080343 sÁdantyÀ bhÂribhÀreÉa jÀto hyÀtmabhuvÀrthitaÏ 01080351 bhave 'smin kliÌyamÀnÀnÀm avidyÀkÀmakarmabhiÏ 01080353 ÌravaÉasmaraÉÀrhÀÉi kariÍyann iti kecana

01080361 ÌÃÉvanti gÀyanti gÃÉantyabhÁkÍÉaÌaÏ smaranti nandanti tavehitaÎ janÀÏ 01080363 ta eva paÌyantyacireÉa tÀvakaÎ bhavapravÀhoparamaÎ padÀmbujam 01080371 apyadya nastvaÎ svakÃtehita prabho jihÀsasi svit suhÃdo 'nujÁvinaÏ 01080373 yeÍÀÎ na cÀnyadbhavataÏ padÀmbujÀt parÀyaÉaÎ rÀjasu yojitÀÎhasÀm 01080381 ke vayaÎ nÀmarÂpÀbhyÀÎ yadubhiÏ saha pÀÉËavÀÏ

01080383 bhavato 'darÌanaÎ yarhi hÃÍÁkÀÉÀm iveÌituÏ 01080391 neyaÎ ÌobhiÍyate tatra yathedÀnÁÎ gadÀdhara 01080393 tvatpadairaÇkitÀ bhÀti svalakÍaÉavilakÍitaiÏ 01080401 ime janapadÀÏ svÃddhÀÏ supakvauÍadhivÁrudhaÏ 01080403 vanÀdrinadyudanvanto hyedhante tava vÁkÍitaiÏ 01080411 atha viÌveÌa viÌvÀtman viÌvamÂrte svakeÍu me 01080413 snehapÀÌam imaÎ chindhi dÃËhaÎ pÀÉËuÍu vÃÍÉiÍu 01080421 tvayi me 'nanyaviÍayÀ matirmadhupate 'sakÃt

01080423 ratim udvahatÀdaddhÀ gaÇgevaugham udanvati

01080431 ÌrÁkÃÍÉa kÃÍÉasakha vÃÍÉyÃÍabhÀvanidhrug rÀjanyavaÎÌadahanÀnapavargavÁrya 01080433 govinda godvijasurÀrtiharÀvatÀra yogeÌvarÀkhilaguro bhagavan namaste

0108044 sÂta uvÀca

01080441 pÃthayetthaÎ kalapadaiÏ pariÉÂtÀkhilodayaÏ 01080443 mandaÎ jahÀsa vaikuÉÊho mohayann iva mÀyayÀ 01080451 tÀÎ bÀËham ityupÀmantrya praviÌya gajasÀhvayam 01080453 striyaÌca svapuraÎ yÀsyan premÉÀ rÀjÈÀ nivÀritaÏ 01080461 vyÀsÀdyairÁÌvarehÀjÈaiÏ kÃÍÉenÀdbhutakarmaÉÀ 01080463 prabodhito 'pÁtihÀsairnÀbudhyata ÌucÀrpitaÏ 01080471 Àha rÀjÀ dharmasutaÌcintayan suhÃdÀÎ vadham 01080473 prÀkÃtenÀtmanÀ viprÀÏ snehamohavaÌaÎ gataÏ 01080481 aho me paÌyatÀjÈÀnaÎ hÃdi rÂËhaÎ durÀtmanaÏ 01080483 pÀrakyasyaiva dehasya bahvyo me 'kÍauhiÉÁrhatÀÏ 01080491 bÀladvijasuhÃnmitra pitÃbhrÀtÃgurudruhaÏ

01080493 na me syÀn nirayÀn mokÍo hyapi varÍÀyutÀyutaiÏ 01080501 naino rÀjÈaÏ prajÀbharturdharmayuddhe vadho dviÍÀm 01080503 iti me na tu bodhÀya kalpate ÌÀsanaÎ vacaÏ

01080511 strÁÉÀÎ maddhatabandhÂnÀÎ droho yo 'sÀvihotthitaÏ

01080513 karmabhirgÃhamedhÁyairnÀhaÎ kalpo vyapohitum

(14)

01080521 yathÀ paÇkena paÇkÀmbhaÏ surayÀ vÀ surÀkÃtam 01080523 bhÂtahatyÀÎ tathaivaikÀÎ na yajÈairmÀrÍÊum arhati 0109001 sÂta uvÀca

01090011 iti bhÁtaÏ prajÀdrohÀt sarvadharmavivitsayÀ 01090013 tato vinaÌanaÎ prÀgÀdyatra devavrato 'patat 01090021 tadÀ te bhrÀtaraÏ sarve sadaÌvaiÏ svarÉabhÂÍitaiÏ 01090023 anvagacchan rathairviprÀ vyÀsadhaumyÀdayastathÀ 01090031 bhagavÀn api viprarÍe rathena sadhanaÈjayaÏ 01090033 sa tairvyarocata nÃpaÏ kuvera iva guhyakaiÏ 01090041 dÃÍÊvÀ nipatitaÎ bhÂmau divaÌcyutam ivÀmaram 01090043 praÉemuÏ pÀÉËavÀ bhÁÍmaÎ sÀnugÀÏ saha cakriÉÀ 01090051 tatra brahmarÍayaÏ sarve devarÍayaÌca sattama 01090053 rÀjarÍayaÌca tatrÀsan draÍÊuÎ bharatapuÇgavam 01090061 parvato nÀrado dhaumyo bhagavÀn bÀdarÀyaÉaÏ 01090063 bÃhadaÌvo bharadvÀjaÏ saÌiÍyo reÉukÀsutaÏ 01090071 vasiÍÊha indrapramadastrito gÃtsamado 'sitaÏ 01090073 kakÍÁvÀn gautamo 'triÌca kauÌiko 'tha sudarÌanaÏ 01090081 anye ca munayo brahman brahmarÀtÀdayo 'malÀÏ 01090083 ÌiÍyairupetÀ ÀjagmuÏ kaÌyapÀÇgirasÀdayaÏ

01090091 tÀn sametÀn mahÀbhÀgÀn upalabhya vasÂttamaÏ 01090093 pÂjayÀm Àsa dharmajÈo deÌakÀlavibhÀgavit 01090101 kÃÍÉaÎ ca tatprabhÀvajÈa ÀsÁnaÎ jagadÁÌvaram 01090103 hÃdisthaÎ pÂjayÀm Àsa mÀyayopÀttavigraham 01090111 pÀÉËuputrÀn upÀsÁnÀn praÌrayapremasaÇgatÀn 01090113 abhyÀcaÍÊÀnurÀgÀÌrairandhÁbhÂtena cakÍuÍÀ

01090121 aho kaÍÊam aho 'nyÀyyaÎ yadyÂyaÎ dharmanandanÀÏ 01090123 jÁvituÎ nÀrhatha kliÍÊaÎ vipradharmÀcyutÀÌrayÀÏ 01090131 saÎsthite 'tirathe pÀÉËau pÃthÀ bÀlaprajÀ vadhÂÏ 01090133 yuÍmatkÃte bahÂn kleÌÀn prÀptÀ tokavatÁ muhuÏ 01090141 sarvaÎ kÀlakÃtaÎ manye bhavatÀÎ ca yadapriyam 01090143 sapÀlo yadvaÌe loko vÀyoriva ghanÀvaliÏ

01090151 yatra dharmasuto rÀjÀ gadÀpÀÉirvÃkodaraÏ

01090153 kÃÍÉo 'strÁ gÀÉËivaÎ cÀpaÎ suhÃt kÃÍÉastato vipat 01090161 na hyasya karhicidrÀjan pumÀn veda vidhitsitam 01090163 yadvijijÈÀsayÀ yuktÀ muhyanti kavayo 'pi hi

01090171 tasmÀdidaÎ daivatantraÎ vyavasya bharatarÍabha 01090173 tasyÀnuvihito 'nÀthÀ nÀtha pÀhi prajÀÏ prabho 01090181 eÍa vai bhagavÀn sÀkÍÀdÀdyo nÀrÀyaÉaÏ pumÀn 01090183 mohayan mÀyayÀ lokaÎ gÂËhaÌcarati vÃÍÉiÍu 01090191 asyÀnubhÀvaÎ bhagavÀn veda guhyatamaÎ ÌivaÏ 01090193 devarÍirnÀradaÏ sÀkÍÀdbhagavÀn kapilo nÃpa

01090201 yaÎ manyase mÀtuleyaÎ priyaÎ mitraÎ suhÃttamam 01090203 akaroÏ sacivaÎ dÂtaÎ sauhÃdÀdatha sÀrathim

01090211 sarvÀtmanaÏ samadÃÌo hyadvayasyÀnahaÇkÃteÏ 01090213 tatkÃtaÎ mativaiÍamyaÎ niravadyasya na kvacit 01090221 tathÀpyekÀntabhakteÍu paÌya bhÂpÀnukampitam 01090223 yan me 'sÂÎstyajataÏ sÀkÍÀt kÃÍÉo darÌanam ÀgataÏ 01090231 bhaktyÀveÌya mano yasmin vÀcÀ yannÀma kÁrtayan 01090233 tyajan kalevaraÎ yogÁ mucyate kÀmakarmabhiÏ

01090241 sa devadevo bhagavÀn pratÁkÍatÀÎ kalevaraÎ yÀvadidaÎ hinomyaham 01090243 prasannahÀsÀruÉalocanollasan mukhÀmbujo dhyÀnapathaÌcaturbhujaÏ 0109025 sÂta uvÀca

01090251 yudhiÍÊhirastadÀkarÉya ÌayÀnaÎ ÌarapaÈjare

01090253 apÃcchadvividhÀn dharmÀn ÃÍÁÉÀÎ cÀnuÌÃÉvatÀm

(15)

01090261 puruÍasvabhÀvavihitÀn yathÀvarÉaÎ yathÀÌramam 01090263 vairÀgyarÀgopÀdhibhyÀm ÀmnÀtobhayalakÍaÉÀn

01090271 dÀnadharmÀn rÀjadharmÀn mokÍadharmÀn vibhÀgaÌaÏ 01090273 strÁdharmÀn bhagavaddharmÀn samÀsavyÀsayogataÏ 01090281 dharmÀrthakÀmamokÍÀÎÌca sahopÀyÀn yathÀ mune 01090283 nÀnÀkhyÀnetihÀseÍu varÉayÀm Àsa tattvavit

01090291 dharmaÎ pravadatastasya sa kÀlaÏ pratyupasthitaÏ 01090293 yo yoginaÌchandamÃtyorvÀÈchitastÂttarÀyaÉaÏ

01090301 tadopasaÎhÃtya giraÏ sahasraÉÁr vimuktasaÇgaÎ mana ÀdipÂruÍe 01090303 kÃÍÉe lasatpÁtapaÊe caturbhuje puraÏ sthite 'mÁlitadÃg vyadhÀrayat 01090311 viÌuddhayÀ dhÀraÉayÀ hatÀÌubhas tadÁkÍayaivÀÌu gatÀyudhaÌramaÏ 01090313 nivÃttasarvendriyavÃttivibhramas tuÍÊÀva janyaÎ visÃjaÈ janÀrdanam 0109032 ÌrÁbhÁÍma uvÀca

01090321 iti matirupakalpitÀ vitÃÍÉÀ bhagavati sÀtvatapuÇgave vibhÂmni

01090323 svasukham upagate kvacidvihartuÎ prakÃtim upeyuÍi yadbhavapravÀhaÏ 01090331 tribhuvanakamanaÎ tamÀlavarÉaÎ ravikaragauravarÀmbaraÎ dadhÀne 01090333 vapuralakakulÀvÃtÀnanÀbjaÎ vijayasakhe ratirastu me 'navadyÀ

01090341 yudhi turagarajovidhÂmraviÍvak kacalulitaÌramavÀryalaÇkÃtÀsye 01090343 mama niÌitaÌarairvibhidyamÀna tvaci vilasatkavace 'stu kÃÍÉa ÀtmÀ 01090351 sapadi sakhivaco niÌamya madhye nijaparayorbalayo rathaÎ niveÌya 01090353 sthitavati parasainikÀyurakÍÉÀ hÃtavati pÀrthasakhe ratirmamÀstu

01090361 vyavahitapÃtanÀmukhaÎ nirÁkÍya svajanavadhÀdvimukhasya doÍabuddhyÀ 01090363 kumatim aharadÀtmavidyayÀ yaÌ caraÉaratiÏ paramasya tasya me 'stu 01090371 svanigamam apahÀya matpratijÈÀm Ãtam adhikartum avapluto rathasthaÏ 01090373 dhÃtarathacaraÉo 'bhyayÀc caladgur haririva hantum ibhaÎ gatottarÁyaÏ 01090381 ÌitaviÌikhahato viÌÁrÉadaÎÌaÏ kÍatajaparipluta ÀtatÀyino me

01090383 prasabham abhisasÀra madvadhÀrthaÎ sa bhavatu me bhagavÀn gatirmukundaÏ 01090391 vijayarathakuÊumba Àttatotre dhÃtahayaraÌmini tacchriyekÍaÉÁye

01090393 bhagavati ratirastu me mumÂrÍor yam iha nirÁkÍya hatÀ gatÀÏ svarÂpam 01090401 lalitagativilÀsavalguhÀsa praÉayanirÁkÍaÉakalpitorumÀnÀÏ

01090403 kÃtamanukÃtavatya unmadÀndhÀÏ prakÃtim agan kila yasya gopavadhvaÏ 01090411 munigaÉanÃpavaryasaÇkule 'ntaÏ sadasi yudhiÍÊhirarÀjasÂya eÍÀm

01090413 arhaÉam upapeda ÁkÍaÉÁyo mama dÃÌigocara eÍa ÀvirÀtmÀ

01090421 tam imam aham ajaÎ ÌarÁrabhÀjÀÎ hÃdi hÃdi dhiÍÊhitam ÀtmakalpitÀnÀm 01090423 pratidÃÌam iva naikadhÀrkam ekaÎ samadhigato 'smi vidhÂtabhedamohaÏ 0109043 sÂta uvÀca

01090431 kÃÍÉa evaÎ bhagavati manovÀgdÃÍÊivÃttibhiÏ 01090433 ÀtmanyÀtmÀnam ÀveÌya so 'ntaÏÌvÀsa upÀramat 01090441 sampadyamÀnam ÀjÈÀya bhÁÍmaÎ brahmaÉi niÍkale 01090443 sarve babhÂvuste tÂÍÉÁÎ vayÀÎsÁva dinÀtyaye 01090451 tatra dundubhayo nedurdevamÀnavavÀditÀÏ

01090453 ÌaÌaÎsuÏ sÀdhavo rÀjÈÀÎ khÀt petuÏ puÍpavÃÍÊayaÏ 01090461 tasya nirharaÉÀdÁni samparetasya bhÀrgava

01090463 yudhiÍÊhiraÏ kÀrayitvÀ muhÂrtaÎ duÏkhito 'bhavat 01090471 tuÍÊuvurmunayo hÃÍÊÀÏ kÃÍÉaÎ tadguhyanÀmabhiÏ 01090473 tataste kÃÍÉahÃdayÀÏ svÀÌramÀn prayayuÏ punaÏ 01090481 tato yudhiÍÊhiro gatvÀ sahakÃÍÉo gajÀhvayam 01090483 pitaraÎ sÀntvayÀm Àsa gÀndhÀrÁÎ ca tapasvinÁm 01090491 pitrÀ cÀnumato rÀjÀ vÀsudevÀnumoditaÏ

01090493 cakÀra rÀjyaÎ dharmeÉa pitÃpaitÀmahaÎ vibhuÏ 0110001 Ìaunaka uvÀca

01100011 hatvÀ svarikthaspÃdha ÀtatÀyino yudhiÍÊhiro dharmabhÃtÀÎ variÍÊhaÏ

01100013 sahÀnujaiÏ pratyavaruddhabhojanaÏ kathaÎ pravÃttaÏ kim akÀraÍÁt tataÏ

0110002 sÂta uvÀca

(16)

01100021 vaÎÌaÎ kurorvaÎÌadavÀgninirhÃtaÎ saÎrohayitvÀ bhavabhÀvano hariÏ 01100023 niveÌayitvÀ nijarÀjya ÁÌvaro yudhiÍÊhiraÎ prÁtamanÀ babhÂva ha

01100031 niÌamya bhÁÍmoktam athÀcyutoktaÎ pravÃttavijÈÀnavidhÂtavibhramaÏ 01100033 ÌaÌÀsa gÀm indra ivÀjitÀÌrayaÏ paridhyupÀntÀm anujÀnuvartitaÏ

01100041 kÀmaÎ vavarÍa parjanyaÏ sarvakÀmadughÀ mahÁ 01100043 siÍicuÏ sma vrajÀn gÀvaÏ payasodhasvatÁrmudÀ 01100051 nadyaÏ samudrÀ girayaÏ savanaspativÁrudhaÏ 01100053 phalantyoÍadhayaÏ sarvÀÏ kÀmam anvÃtu tasya vai 01100061 nÀdhayo vyÀdhayaÏ kleÌÀ daivabhÂtÀtmahetavaÏ 01100063 ajÀtaÌatrÀvabhavan jantÂnÀÎ rÀjÈi karhicit

01100071 uÍitvÀ hÀstinapure mÀsÀn katipayÀn hariÏ 01100073 suhÃdÀÎ ca viÌokÀya svasuÌca priyakÀmyayÀ 01100081 Àmantrya cÀbhyanujÈÀtaÏ pariÍvajyÀbhivÀdya tam 01100083 Àruroha rathaÎ kaiÌcit pariÍvakto 'bhivÀditaÏ 01100091 subhadrÀ draupadÁ kuntÁ virÀÊatanayÀ tathÀ

01100093 gÀndhÀrÁ dhÃtarÀÍÊraÌca yuyutsurgautamo yamau 01100101 vÃkodaraÌca dhaumyaÌca striyo matsyasutÀdayaÏ 01100103 na sehire vimuhyanto virahaÎ ÌÀrÇgadhanvanaÏ 01100111 satsaÇgÀn muktaduÏsaÇgo hÀtuÎ notsahate budhaÏ 01100113 kÁrtyamÀnaÎ yaÌo yasya sakÃdÀkarÉya rocanam

01100121 tasmin nyastadhiyaÏ pÀrthÀÏ saheran virahaÎ katham 01100123 darÌanasparÌasaÎlÀpa ÌayanÀsanabhojanaiÏ

01100131 sarve te 'nimiÍairakÍaistam anu drutacetasaÏ 01100133 vÁkÍantaÏ snehasambaddhÀ vicelustatra tatra ha 01100141 nyarundhann udgaladbÀÍpam autkaÉÊhyÀddevakÁsute 01100143 niryÀtyagÀrÀn no 'bhadram iti syÀdbÀndhavastriyaÏ 01100151 mÃdaÇgaÌaÇkhabheryaÌca vÁÉÀpaÉavagomukhÀÏ 01100153 dhundhuryÀnakaghaÉÊÀdyÀ nedurdundubhayastathÀ 01100161 prÀsÀdaÌikharÀrÂËhÀÏ kurunÀryo didÃkÍayÀ

01100163 vavÃÍuÏ kusumaiÏ kÃÍÉaÎ premavrÁËÀsmitekÍaÉÀÏ 01100171 sitÀtapatraÎ jagrÀha muktÀdÀmavibhÂÍitam

01100173 ratnadaÉËaÎ guËÀkeÌaÏ priyaÏ priyatamasya ha 01100181 uddhavaÏ sÀtyakiÌcaiva vyajane paramÀdbhute 01100183 vikÁryamÀÉaÏ kusumai reje madhupatiÏ pathi 01100191 aÌrÂyantÀÌiÍaÏ satyÀstatra tatra dvijeritÀÏ 01100193 nÀnurÂpÀnurÂpÀÌca nirguÉasya guÉÀtmanaÏ 01100201 anyonyam ÀsÁt saÈjalpa uttamaÌlokacetasÀm 01100203 kauravendrapurastrÁÉÀÎ sarvaÌrutimanoharaÏ

01100211 sa vai kilÀyaÎ puruÍaÏ purÀtano ya eka ÀsÁdaviÌeÍa Àtmani 01100213 agre guÉebhyo jagadÀtmanÁÌvare nimÁlitÀtman niÌi suptaÌaktiÍu 01100221 sa eva bhÂyo nijavÁryacoditÀÎ svajÁvamÀyÀÎ prakÃtiÎ sisÃkÍatÁm 01100223 anÀmarÂpÀtmani rÂpanÀmanÁ vidhitsamÀno 'nusasÀra ÌÀstrakÃt 01100231 sa vÀ ayaÎ yat padam atra sÂrayo jitendriyÀ nirjitamÀtariÌvanaÏ

01100233 paÌyanti bhaktyutkalitÀmalÀtmanÀ nanveÍa sattvaÎ parimÀrÍÊum arhati 01100241 sa vÀ ayaÎ sakhyanugÁtasatkatho vedeÍu guhyeÍu ca guhyavÀdibhiÏ 01100243 ya eka ÁÌo jagadÀtmalÁlayÀ sÃjatyavatyatti na tatra sajjate

01100251 yadÀ hyadharmeÉa tamodhiyo nÃpÀ jÁvanti tatraiÍa hi sattvataÏ kila

01100253 dhatte bhagaÎ satyam ÃtaÎ dayÀÎ yaÌo bhavÀya rÂpÀÉi dadhadyuge yuge 01100261 aho alaÎ ÌlÀghyatamaÎ yadoÏ kulam aho alaÎ puÉyatamaÎ madhorvanam 01100263 yadeÍa puÎsÀm ÃÍabhaÏ ÌriyaÏ patiÏ svajanmanÀ caÇkramaÉena cÀÈcati 01100271 aho bata svaryaÌasastiraskarÁ kuÌasthalÁ puÉyayaÌaskarÁ bhuvaÏ

01100273 paÌyanti nityaÎ yadanugraheÍitaÎ smitÀvalokaÎ svapatiÎ sma yatprajÀÏ 01100281 nÂnaÎ vratasnÀnahutÀdineÌvaraÏ samarcito hyasya gÃhÁtapÀÉibhiÏ

01100283 pibanti yÀÏ sakhyadharÀmÃtaÎ muhur vrajastriyaÏ sammumuhuryadÀÌayÀÏ

(17)

01100291 yÀ vÁryaÌulkena hÃtÀÏ svayaÎvare pramathya caidyapramukhÀn hi ÌuÍmiÉaÏ 01100293 pradyumnasÀmbÀmbasutÀdayo 'parÀ yÀÌcÀhÃtÀ bhaumavadhe sahasraÌaÏ 01100301 etÀÏ paraÎ strÁtvam apÀstapeÌalaÎ nirastaÌaucaÎ bata sÀdhu kurvate 01100303 yÀsÀÎ gÃhÀt puÍkaralocanaÏ patir na jÀtvapaityÀhÃtibhirhÃdi spÃÌan 01100311 evaÎvidhÀ gadantÁnÀÎ sa giraÏ purayoÍitÀm

01100313 nirÁkÍaÉenÀbhinandan sasmitena yayau hariÏ 01100321 ajÀtaÌatruÏ pÃtanÀÎ gopÁthÀya madhudviÍaÏ

01100323 parebhyaÏ ÌaÇkitaÏ snehÀt prÀyuÇkta caturaÇgiÉÁm 01100331 atha dÂrÀgatÀn ÌauriÏ kauravÀn virahÀturÀn

01100333 sannivartya dÃËhaÎ snigdhÀn prÀyÀt svanagarÁÎ priyaiÏ 01100341 kurujÀÇgalapÀÈcÀlÀn ÌÂrasenÀn sayÀmunÀn

01100343 brahmÀvartaÎ kurukÍetraÎ matsyÀn sÀrasvatÀn atha 01100351 marudhanvam atikramya sauvÁrÀbhÁrayoÏ parÀn 01100353 ÀnartÀn bhÀrgavopÀgÀc chrÀntavÀho manÀg vibhuÏ 01100361 tatra tatra ha tatratyairhariÏ pratyudyatÀrhaÉaÏ 01100363 sÀyaÎ bheje diÌaÎ paÌcÀdgaviÍÊho gÀÎ gatastadÀ 0111001 sÂta uvÀca

01110011 ÀnartÀn sa upavrajya svÃddhÀÈ janapadÀn svakÀn 01110013 dadhmau daravaraÎ teÍÀÎ viÍÀdaÎ Ìamayann iva

01110021 sa uccakÀÌe dhavalodaro daro 'pyurukramasyÀdharaÌoÉaÌoÉimÀ

01110023 dÀdhmÀyamÀnaÏ karakaÈjasampuÊe yathÀbjakhaÉËe kalahaÎsa utsvanaÏ 01110031 tam upaÌrutya ninadaÎ jagadbhayabhayÀvaham

01110033 pratyudyayuÏ prajÀÏ sarvÀ bhartÃdarÌanalÀlasÀÏ 01110041 tatropanÁtabalayo raverdÁpam ivÀdÃtÀÏ

01110043 ÀtmÀrÀmaÎ pÂrÉakÀmaÎ nijalÀbhena nityadÀ 01110051 prÁtyutphullamukhÀÏ procurharÍagadgadayÀ girÀ 01110053 pitaraÎ sarvasuhÃdam avitÀram ivÀrbhakÀÏ

01110061 natÀÏ sma te nÀtha sadÀÇghripaÇkajaÎ viriÈcavairiÈcyasurendravanditam 01110063 parÀyaÉaÎ kÍemam ihecchatÀÎ paraÎ na yatra kÀlaÏ prabhavet paraÏ prabhuÏ 01110071 bhavÀya nastvaÎ bhava viÌvabhÀvana tvam eva mÀtÀtha suhÃtpatiÏ pitÀ

01110073 tvaÎ sadgururnaÏ paramaÎ ca daivataÎ yasyÀnuvÃttyÀ kÃtino babhÂvima 01110081 aho sanÀthÀ bhavatÀ sma yadvayaÎ traiviÍÊapÀnÀm api dÂradarÌanam 01110083 premasmitasnigdhanirÁkÍaÉÀnanaÎ paÌyema rÂpaÎ tava sarvasaubhagam 01110091 yarhyambujÀkÍÀpasasÀra bho bhavÀn kurÂn madhÂn vÀtha suhÃddidÃkÍayÀ 01110093 tatrÀbdakoÊipratimaÏ kÍaÉo bhaved raviÎ vinÀkÍÉoriva nastavÀcyuta

01110101 kathaÎ vayaÎ nÀtha ciroÍite tvayi prasannadÃÍÊyÀkhilatÀpaÌoÍaÉam 01110103 jÁvema te sundarahÀsaÌobhitam apaÌyamÀnÀ vadanaÎ manoharam 01110111 iti codÁritÀ vÀcaÏ prajÀnÀÎ bhaktavatsalaÏ

01110113 ÌÃÉvÀno 'nugrahaÎ dÃÍÊyÀ vitanvan prÀviÌat puram 01110121 madhubhojadaÌÀrhÀrhakukurÀndhakavÃÍÉibhiÏ 01110123 ÀtmatulyabalairguptÀÎ nÀgairbhogavatÁm iva 01110131 sarvartusarvavibhavapuÉyavÃkÍalatÀÌramaiÏ 01110133 udyÀnopavanÀrÀmairvÃtapadmÀkaraÌriyam 01110141 gopuradvÀramÀrgeÍu kÃtakautukatoraÉÀm 01110143 citradhvajapatÀkÀgrairantaÏ pratihatÀtapÀm 01110151 sammÀrjitamahÀmÀrga rathyÀpaÉakacatvarÀm 01110153 siktÀÎ gandhajalairuptÀÎ phalapuÍpÀkÍatÀÇkuraiÏ 01110161 dvÀri dvÀri gÃhÀÉÀÎ ca dadhyakÍataphalekÍubhiÏ 01110163 alaÇkÃtÀÎ pÂrÉakumbhairbalibhirdhÂpadÁpakaiÏ 01110171 niÌamya preÍÊham ÀyÀntaÎ vasudevo mahÀmanÀÏ 01110173 akrÂraÌcograsenaÌca rÀmaÌcÀdbhutavikramaÏ 01110181 pradyumnaÌcÀrudeÍÉaÌca sÀmbo jÀmbavatÁsutaÏ 01110183 praharÍavegocchaÌitaÌayanÀsanabhojanÀÏ

01110191 vÀraÉendraÎ puraskÃtya brÀhmaÉaiÏ sasumaÇgalaiÏ

(18)

01110193 ÌaÇkhatÂryaninÀdena brahmaghoÍeÉa cÀdÃtÀÏ 01110195 pratyujjagm rathairhÃÍÊÀÏ praÉayÀgatasÀdhvasÀÏ 01110201 vÀramukhyÀÌca ÌataÌo yÀnaistaddarÌanotsukÀÏ 01110203 lasatkuÉËalanirbhÀtakapolavadanaÌriyaÏ

01110211 naÊanartakagandharvÀÏ sÂtamÀgadhavandinaÏ 01110213 gÀyanti cottamaÌlokacaritÀnyadbhutÀni ca

01110221 bhagavÀÎstatra bandhÂnÀÎ paurÀÉÀm anuvartinÀm 01110223 yathÀvidhyupasaÇgamya sarveÍÀÎ mÀnam Àdadhe 01110231 prahvÀbhivÀdanÀÌleÍakarasparÌasmitekÍaÉaiÏ 01110233 ÀÌvÀsya cÀÌvapÀkebhyo varaiÌcÀbhimatairvibhuÏ 01110241 svayaÎ ca gurubhirvipraiÏ sadÀraiÏ sthavirairapi 01110243 ÀÌÁrbhiryujyamÀno 'nyairvandibhiÌcÀviÌat puram 01110251 rÀjamÀrgaÎ gate kÃÍÉe dvÀrakÀyÀÏ kulastriyaÏ 01110253 harmyÀÉyÀruruhurvipra tadÁkÍaÉamahotsavÀÏ 01110261 nityaÎ nirÁkÍamÀÉÀnÀÎ yadapi dvÀrakaukasÀm 01110263 na vitÃpyanti hi dÃÌaÏ Ìriyo dhÀmÀÇgam acyutam 01110271 Ìriyo nivÀso yasyoraÏ pÀnapÀtraÎ mukhaÎ dÃÌÀm 01110273 bÀhavo lokapÀlÀnÀÎ sÀraÇgÀÉÀÎ padÀmbujam

01110281 sitÀtapatravyajanairupaskÃtaÏ prasÂnavarÍairabhivarÍitaÏ pathi 01110283 piÌaÇgavÀsÀ vanamÀlayÀ babhau ghano yathÀrkoËupacÀpavaidyutaiÏ 01110291 praviÍÊastu gÃhaÎ pitroÏ pariÍvaktaÏ svamÀtÃbhiÏ

01110293 vavande ÌirasÀ sapta devakÁpramukhÀ mudÀ 01110301 tÀÏ putram aÇkam Àropya snehasnutapayodharÀÏ 01110303 harÍavihvalitÀtmÀnaÏ siÍicurnetrajairjalaiÏ

01110311 athÀviÌat svabhavanaÎ sarvakÀmam anuttamam 01110313 prÀsÀdÀ yatra patnÁnÀÎ sahasrÀÉi ca ÍoËaÌa

01110321 patnyaÏ patiÎ proÍya gÃhÀnupÀgataÎ vilokya saÈjÀtamanomahotsavÀÏ 01110323 uttasthurÀrÀt sahasÀsanÀÌayÀt sÀkaÎ vratairvrÁËitalocanÀnanÀÏ

01110331 tam ÀtmajairdÃÍÊibhirantarÀtmanÀ durantabhÀvÀÏ parirebhire patim 01110333 niruddham apyÀsravadambu netrayor vilajjatÁnÀÎ bhÃguvarya vaiklavÀt 01110341 yadyapyasau pÀrÌvagato rahogatas tathÀpi tasyÀÇghriyugaÎ navaÎ navam 01110343 pade pade kÀ virameta tatpadÀc calÀpi yac chrÁrna jahÀti karhicit

01110351 evaÎ nÃpÀÉÀÎ kÍitibhÀrajanmanÀm akÍauhiÉÁbhiÏ parivÃttatejasÀm 01110353 vidhÀya vairaÎ Ìvasano yathÀnalaÎ mitho vadhenoparato nirÀyudhaÏ 01110361 sa eÍa naraloke 'sminn avatÁrÉaÏ svamÀyayÀ

01110363 reme strÁratnakÂÊastho bhagavÀn prÀkÃto yathÀ 01110371 uddÀmabhÀvapiÌunÀmalavalguhÀsa

01110372 vrÁËÀvalokanihato madano 'pi yÀsÀm

01110373 sammuhya cÀpam ajahÀt pramadottamÀstÀ 01110374 yasyendriyaÎ vimathituÎ kuhakairna ÌekuÏ 01110381 tam ayaÎ manyate loko hyasaÇgam api saÇginam 01110383 Àtmaupamyena manujaÎ vyÀpÃÉvÀnaÎ yato 'budhaÏ 01110391 etadÁÌanam ÁÌasya prakÃtistho 'pi tadguÉaiÏ

01110393 na yujyate sadÀtmasthairyathÀ buddhistadÀÌrayÀ 01110401 taÎ menire 'balÀ mÂËhÀÏ straiÉaÎ cÀnuvrataÎ rahaÏ 01110403 apramÀÉavido bharturÁÌvaraÎ matayo yathÀ

0112001 Ìaunaka uvÀca

01120011 aÌvatthÀmnopasÃÍÊena brahmaÌÁrÍÉorutejasÀ 01120013 uttarÀyÀ hato garbha ÁÌenÀjÁvitaÏ punaÏ

01120021 tasya janma mahÀbuddheÏ karmÀÉi ca mahÀtmanaÏ 01120023 nidhanaÎ ca yathaivÀsÁt sa pretya gatavÀn yathÀ 01120031 tadidaÎ Ìrotum icchÀmo gadituÎ yadi manyase

01120033 brÂhi naÏ ÌraddadhÀnÀnÀÎ yasya jÈÀnam adÀc chukaÏ

0112004 sÂta uvÀca

(19)

01120041 apÁpaladdharmarÀjaÏ pitÃvadraÈjayan prajÀÏ 01120043 niÏspÃhaÏ sarvakÀmebhyaÏ kÃÍÉapÀdÀnusevayÀ 01120051 sampadaÏ kratavo lokÀ mahiÍÁ bhrÀtaro mahÁ 01120053 jambÂdvÁpÀdhipatyaÎ ca yaÌaÌca tridivaÎ gatam 01120061 kiÎ te kÀmÀÏ suraspÀrhÀ mukundamanaso dvijÀÏ 01120063 adhijahrurmudaÎ rÀjÈaÏ kÍudhitasya yathetare 01120071 mÀturgarbhagato vÁraÏ sa tadÀ bhÃgunandana 01120073 dadarÌa puruÍaÎ kaÈciddahyamÀno 'stratejasÀ 01120081 aÇguÍÊhamÀtram amalaÎ sphuratpuraÊamaulinam 01120083 apÁvyadarÌanaÎ ÌyÀmaÎ taËidvÀsasam acyutam 01120091 ÌrÁmaddÁrghacaturbÀhuÎ taptakÀÈcanakuÉËalam 01120093 kÍatajÀkÍaÎ gadÀpÀÉim ÀtmanaÏ sarvato diÌam

01120095 paribhramantam ulkÀbhÀÎ bhrÀmayantaÎ gadÀÎ muhuÏ 01120101 astratejaÏ svagadayÀ nÁhÀram iva gopatiÏ

01120103 vidhamantaÎ sannikarÍe paryaikÍata ka ityasau 01120111 vidhÂya tadameyÀtmÀ bhagavÀn dharmagub vibhuÏ 01120113 miÍato daÌamÀsasya tatraivÀntardadhe hariÏ

01120121 tataÏ sarvaguÉodarke sÀnukÂlagrahodaye

01120123 jajÈe vaÎÌadharaÏ pÀÉËorbhÂyaÏ pÀÉËurivaujasÀ 01120131 tasya prÁtamanÀ rÀjÀ viprairdhaumyakÃpÀdibhiÏ 01120133 jÀtakaÎ kÀrayÀm Àsa vÀcayitvÀ ca maÇgalam

01120141 hiraÉyaÎ gÀÎ mahÁÎ grÀmÀn hastyaÌvÀn nÃpatirvarÀn 01120143 prÀdÀt svannaÎ ca viprebhyaÏ prajÀtÁrthe sa tÁrthavit 01120151 tam ÂcurbrÀhmaÉÀstuÍÊÀ rÀjÀnaÎ praÌrayÀnvitam 01120153 eÍa hyasmin prajÀtantau purÂÉÀÎ pauravarÍabha 01120161 daivenÀpratighÀtena Ìukle saÎsthÀm upeyuÍi 01120163 rÀto vo 'nugrahÀrthÀya viÍÉunÀ prabhaviÍÉunÀ 01120171 tasmÀn nÀmnÀ viÍÉurÀta iti loke bhaviÍyati 01120173 na sandeho mahÀbhÀga mahÀbhÀgavato mahÀn 0112018 ÌrÁrÀjovÀca

01120181 apyeÍa vaÎÌyÀn rÀjarÍÁn puÉyaÌlokÀn mahÀtmanaÏ 01120183 anuvartitÀ svidyaÌasÀ sÀdhuvÀdena sattamÀÏ

0112019 brÀhmaÉÀ ÂcuÏ

01120191 pÀrtha prajÀvitÀ sÀkÍÀdikÍvÀkuriva mÀnavaÏ

01120193 brahmaÉyaÏ satyasandhaÌca rÀmo dÀÌarathiryathÀ 01120201 eÍa dÀtÀ ÌaraÉyaÌca yathÀ hyauÌÁnaraÏ ÌibiÏ

01120203 yaÌo vitanitÀ svÀnÀÎ dauÍyantiriva yajvanÀm 01120211 dhanvinÀm agraÉÁreÍa tulyaÌcÀrjunayordvayoÏ 01120213 hutÀÌa iva durdharÍaÏ samudra iva dustaraÏ 01120221 mÃgendra iva vikrÀnto niÍevyo himavÀn iva 01120223 titikÍurvasudhevÀsau sahiÍÉuÏ pitarÀviva 01120231 pitÀmahasamaÏ sÀmye prasÀde giriÌopamaÏ 01120233 ÀÌrayaÏ sarvabhÂtÀnÀÎ yathÀ devo ramÀÌrayaÏ 01120241 sarvasadguÉamÀhÀtmye eÍa kÃÍÉam anuvrataÏ 01120243 rantideva ivodÀro yayÀtiriva dhÀrmikaÏ

01120251 hÃtyÀ balisamaÏ kÃÍÉe prahrÀda iva sadgrahaÏ 01120253 ÀhartaiÍo 'ÌvamedhÀnÀÎ vÃddhÀnÀÎ paryupÀsakaÏ 01120261 rÀjarÍÁÉÀÎ janayitÀ ÌÀstÀ cotpathagÀminÀm

01120263 nigrahÁtÀ kalereÍa bhuvo dharmasya kÀraÉÀt 01120271 takÍakÀdÀtmano mÃtyuÎ dvijaputropasarjitÀt 01120273 prapatsyata upaÌrutya muktasaÇgaÏ padaÎ hareÏ 01120281 jijÈÀsitÀtmayÀthÀrthyo munervyÀsasutÀdasau

01120283 hitvedaÎ nÃpa gaÇgÀyÀÎ yÀsyatyaddhÀkutobhayam

01120291 iti rÀjÈa upÀdiÌya viprÀ jÀtakakovidÀÏ

(20)

01120293 labdhÀpacitayaÏ sarve pratijagmuÏ svakÀn gÃhÀn 01120301 sa eÍa loke vikhyÀtaÏ parÁkÍiditi yat prabhuÏ 01120303 pÂrvaÎ dÃÍÊam anudhyÀyan parÁkÍeta nareÍviha 01120311 sa rÀjaputro vavÃdhe ÀÌu Ìukla ivoËupaÏ

01120313 ÀpÂryamÀÉaÏ pitÃbhiÏ kÀÍÊhÀbhiriva so 'nvaham 01120321 yakÍyamÀÉo 'Ìvamedhena jÈÀtidrohajihÀsayÀ 01120323 rÀjÀ labdhadhano dadhyau nÀnyatra karadaÉËayoÏ 01120331 tadabhipretam ÀlakÍya bhrÀtaro ÈcyutacoditÀÏ 01120333 dhanaÎ prahÁÉam ÀjahrurudÁcyÀÎ diÌi bhÂriÌaÏ 01120341 tena sambhÃtasambhÀro dharmaputro yudhiÍÊhiraÏ 01120343 vÀjimedhaistribhirbhÁto yajÈaiÏ samayajaddharim 01120351 ÀhÂto bhagavÀn rÀjÈÀ yÀjayitvÀ dvijairnÃpam 01120353 uvÀsa katicin mÀsÀn suhÃdÀÎ priyakÀmyayÀ 01120361 tato rÀjÈÀbhyanujÈÀtaÏ kÃÍÉayÀ sahabandhubhiÏ 01120363 yayau dvÀravatÁÎ brahman sÀrjuno yadubhirvÃtaÏ 0113001 sÂta uvÀca

01130011 vidurastÁrthayÀtrÀyÀÎ maitreyÀdÀtmano gatim 01130013 jÈÀtvÀgÀddhÀstinapuraÎ tayÀvÀptavivitsitaÏ 01130021 yÀvataÏ kÃtavÀn praÌnÀn kÍattÀ kauÍÀravÀgrataÏ 01130023 jÀtaikabhaktirgovinde tebhyaÌcopararÀma ha

01130031 taÎ bandhum ÀgataÎ dÃÍÊvÀ dharmaputraÏ sahÀnujaÏ 01130033 dhÃtarÀÍÊro yuyutsuÌca sÂtaÏ ÌÀradvataÏ pÃthÀ

01130041 gÀndhÀrÁ draupadÁ brahman subhadrÀ cottarÀ kÃpÁ 01130043 anyÀÌca jÀmayaÏ pÀÉËorjÈÀtayaÏ sasutÀÏ striyaÏ 01130051 pratyujjagmuÏ praharÍeÉa prÀÉaÎ tanva ivÀgatam 01130053 abhisaÇgamya vidhivat pariÍvaÇgÀbhivÀdanaiÏ

01130061 mumucuÏ premabÀÍpaughaÎ virahautkaÉÊhyakÀtarÀÏ 01130063 rÀjÀ tam arhayÀÎ cakre kÃtÀsanaparigraham

01130071 taÎ bhuktavantaÎ viÌrÀntam ÀsÁnaÎ sukham Àsane 01130073 praÌrayÀvanato rÀjÀ prÀha teÍÀÎ ca ÌÃÉvatÀm

0113008 yudhiÍÊhira uvÀca

01130081 api smaratha no yuÍmatpakÍacchÀyÀsamedhitÀn 01130083 vipadgaÉÀdviÍÀgnyÀdermocitÀ yat samÀtÃkÀÏ 01130091 kayÀ vÃttyÀ vartitaÎ vaÌcaradbhiÏ kÍitimaÉËalam 01130093 tÁrthÀni kÍetramukhyÀni sevitÀnÁha bhÂtale

01130101 bhavadvidhÀ bhÀgavatÀstÁrthabhÂtÀÏ svayaÎ vibho 01130103 tÁrthÁkurvanti tÁrthÀni svÀntaÏsthena gadÀbhÃtÀ 01130111 api naÏ suhÃdastÀta bÀndhavÀÏ kÃÍÉadevatÀÏ 01130113 dÃÍÊÀÏ ÌrutÀ vÀ yadavaÏ svapuryÀÎ sukham Àsate 01130121 ityukto dharmarÀjena sarvaÎ tat samavarÉayat 01130123 yathÀnubhÂtaÎ kramaÌo vinÀ yadukulakÍayam 01130131 nanvapriyaÎ durviÍahaÎ nÃÉÀÎ svayam upasthitam 01130133 nÀvedayat sakaruÉo duÏkhitÀn draÍÊum akÍamaÏ 01130141 kaÈcit kÀlam athÀvÀtsÁt satkÃto devavat sukham

01130143 bhrÀturjyeÍÊhasya ÌreyaskÃt sarveÍÀÎ sukham Àvahan 01130151 abibhradaryamÀ daÉËaÎ yathÀvadaghakÀriÍu

01130153 yÀvaddadhÀra ÌÂdratvaÎ ÌÀpÀdvarÍaÌataÎ yamaÏ 01130161 yudhiÍÊhiro labdharÀjyo dÃÍÊvÀ pautraÎ kulandharam 01130163 bhrÀtÃbhirlokapÀlÀbhairmumude parayÀ ÌriyÀ

01130171 evaÎ gÃheÍu saktÀnÀÎ pramattÀnÀÎ tadÁhayÀ 01130173 atyakrÀmadavijÈÀtaÏ kÀlaÏ paramadustaraÏ 01130181 vidurastadabhipretya dhÃtarÀÍÊram abhÀÍata

01130183 rÀjan nirgamyatÀÎ ÌÁghraÎ paÌyedaÎ bhayam Àgatam

01130191 pratikriyÀ na yasyeha kutaÌcit karhicit prabho

(21)

01130193 sa eÍa bhagavÀn kÀlaÏ sarveÍÀÎ naÏ samÀgataÏ 01130201 yena caivÀbhipanno 'yaÎ prÀÉaiÏ priyatamairapi 01130203 janaÏ sadyo viyujyeta kim utÀnyairdhanÀdibhiÏ 01130211 pitÃbhrÀtÃsuhÃtputrÀ hatÀste vigataÎ vayam 01130213 ÀtmÀ ca jarayÀ grastaÏ parageham upÀsase

01130221 andhaÏ puraiva vadhiro mandaprajÈÀÌca sÀmpratam 01130223 viÌÁrÉadanto mandÀgniÏ sarÀgaÏ kapham udvahan 01130231 aho mahÁyasÁ jantorjÁvitÀÌÀ yathÀ bhavÀn

01130233 bhÁmÀpavarjitaÎ piÉËam Àdatte gÃhapÀlavat 01130241 agnirnisÃÍÊo dattaÌca garo dÀrÀÌca dÂÍitÀÏ

01130243 hÃtaÎ kÍetraÎ dhanaÎ yeÍÀÎ taddattairasubhiÏ kiyat 01130251 tasyÀpi tava deho 'yaÎ kÃpaÉasya jijÁviÍoÏ

01130253 paraityanicchato jÁrÉo jarayÀ vÀsasÁ iva

01130261 gatasvÀrtham imaÎ dehaÎ virakto muktabandhanaÏ 01130263 avijÈÀtagatirjahyÀt sa vai dhÁra udÀhÃtaÏ

01130271 yaÏ svakÀt parato veha jÀtanirveda ÀtmavÀn 01130273 hÃdi kÃtvÀ hariÎ gehÀt pravrajet sa narottamaÏ 01130281 athodÁcÁÎ diÌaÎ yÀtu svairajÈÀtagatirbhavÀn 01130283 ito 'rvÀk prÀyaÌaÏ kÀlaÏ puÎsÀÎ guÉavikarÍaÉaÏ

01130291 evaÎ rÀjÀ vidureÉÀnujena prajÈÀcakÍurbodhita ÀjamÁËhaÏ

01130293 chittvÀ sveÍu snehapÀÌÀn draËhimno niÌcakrÀma bhrÀtÃsandarÌitÀdhvÀ 01130301 patiÎ prayÀntaÎ subalasya putrÁ pativratÀ cÀnujagÀma sÀdhvÁ

01130303 himÀlayaÎ nyastadaÉËapraharÍaÎ manasvinÀm iva sat samprahÀraÏ 01130311 ajÀtaÌatruÏ kÃtamaitro hutÀgnir viprÀn natvÀ tilagobhÂmirukmaiÏ 01130313 gÃhaÎ praviÍÊo guruvandanÀya na cÀpaÌyat pitarau saubalÁÎ ca 01130321 tatra saÈjayam ÀsÁnaÎ papracchodvignamÀnasaÏ

01130323 gÀvalgaÉe kva nastÀto vÃddho hÁnaÌca netrayoÏ 01130331 ambÀ ca hataputrÀrtÀ pitÃvyaÏ kva gataÏ suhÃt 01130333 api mayyakÃtaprajÈe hatabandhuÏ sa bhÀryayÀ 01130335 ÀÌaÎsamÀnaÏ ÌamalaÎ gaÇgÀyÀÎ duÏkhito 'patat 01130341 pitaryuparate pÀÉËau sarvÀn naÏ suhÃdaÏ ÌiÌÂn 01130343 arakÍatÀÎ vyasanataÏ pitÃvyau kva gatÀvitaÏ 0113035 sÂta uvÀca

01130351 kÃpayÀ snehavaiklavyÀt sÂto virahakarÌitaÏ 01130353 ÀtmeÌvaram acakÍÀÉo na pratyÀhÀtipÁËitaÏ

01130361 vimÃjyÀÌrÂÉi pÀÉibhyÀÎ viÍÊabhyÀtmÀnam ÀtmanÀ 01130363 ajÀtaÌatruÎ pratyÂce prabhoÏ pÀdÀvanusmaran 0113037 saÈjaya uvÀca

01130371 nÀhaÎ veda vyavasitaÎ pitrorvaÏ kulanandana 01130373 gÀndhÀryÀ vÀ mahÀbÀho muÍito 'smi mahÀtmabhiÏ 01130381 athÀjagÀma bhagavÀn nÀradaÏ sahatumburuÏ 01130383 pratyutthÀyÀbhivÀdyÀha sÀnujo 'bhyarcayan munim 0113039 yudhiÍÊhira uvÀca

01130391 nÀhaÎ veda gatiÎ pitrorbhagavan kva gatÀvitaÏ 01130393 ambÀ vÀ hataputrÀrtÀ kva gatÀ ca tapasvinÁ 01130401 karÉadhÀra ivÀpÀre bhagavÀn pÀradarÌakaÏ 01130403 athÀbabhÀÍe bhagavÀn nÀrado munisattamaÏ 0113041 nÀrada uvÀca

01130411 mÀ kaÈcana Ìuco rÀjan yadÁÌvaravaÌaÎ jagat 01130413 lokÀÏ sapÀlÀ yasyeme vahanti balim ÁÌituÏ 01130415 sa saÎyunakti bhÂtÀni sa eva viyunakti ca

01130421 yathÀ gÀvo nasi protÀstantyÀÎ baddhÀÌca dÀmabhiÏ

01130423 vÀktantyÀÎ nÀmabhirbaddhÀ vahanti balim ÁÌituÏ

01130431 yathÀ krÁËopaskarÀÉÀÎ saÎyogavigamÀviha

References

Related documents

AMOUNT: Key amount and press Enter CASH: Key cash back amount and press Enter ENTER PIN Customer: Key pin number on PinPad and press.. Enter

In the Enter Phone Number field, enter the phone number by clicking the numbers on the WebPhone keypad, and then click the DIAL button or press the Enter key on the

If the keypad lock feature is enabled, you must press and hold key 1 on the keypad for 13 seconds to enter programming mode. If the key press is interrupted, the detacher is

7 A first working group has been constituted within the Institute to analyse this possibility 8 We don't have yet enough experience and capacity to work with big data3. 9 As

Step 1 - Press [ ✱ ], [8], [Installer Code] (Enter Installer Programming).. Press the [ ✱ ] key Step 2 - Enter the 2 digit Section number

To enter into administrator mode at the terminal, press the Admin button, the Enter PIN screen will display.. • Using the numeric key pad enter the administrator PIN number and

Using the numeric keypad, enter the Security Code, Fax Number or both that were used when the previous document was stored in this Poll-once box.. Press the Enter key after

Press the Right arrow key, then enter the e-mail address for your machine (B- 1) using the arrow keys and on-screen keypad.. Highlight Done and then